Sadhana

Vaidya N. Sundaram sundaram at ECN.PURDUE.EDU
Wed May 6 13:02:47 CDT 1998


Namaskarams Ravi.
 Unfortunately I have but a very brief introduction to Sanskrit. I'd
really appreciate it very much for the English translation also. Please
do try and find time to write the translation also.

Thanks you very much.
Cheers,
Vaidya.

On Tue, 5 May 1998, Ravi Mayavaram wrote:

> sarva vedaanta siddhaanta gocharaM tam.h  agocharam.h .
> govindaM parama aanandaM sad.hguruM praNataH asmi aham.h .. 1..
>
> jantuunaaM nara-janma durlabhaM ataH pu.nstvaM tato viprataa
>                                  ^^^^^^^^^^^^^^^^^^^^^^^^^^^^
> tasmaat.h vaidika-dharma-maarga parataa vidvattvaM asmaat.h param.h .
> aatma anaatma vivechanaM sva anubhavo brahma atmanaa sa.nsthitiH
> muk{}tirno shatajanmakoTisukR^itaiH puNyairvinaa labhyate .. 2..
>
> durlabhaM trayaM evaitad deva anugraha hetukam.h .
> manushhyatvaM mumukshutvaM mahaapurushha sa.nshrayaH .. 3..
>
> lab{}dhvaa kathachin{}narajanma durlabhaM
>     tatraapi pu.nstvaM shrutipaaradarshanam.h
> ^^^^^^^^^^^^^^^^^^^^^^^^.
> yas{}tvaatmamuk{}tau na yateta muuDhadhiiH
>     sa hyaatmahaa svaM vinihan{}tyasad.hgrahaat.h .. 4..
>
> itaH ko n{}vasti muuDhaatmaa yastu svaarthe pramaadyati .
> durlabhaM maanushhaM dehaM praapya tatraapi paurushham.h .. 5..


                      Vaidya N. Sundaram
------------------------------------------------------------------------
 Kandavar Vindilar      : Those who have seen (Brahman) have not spoken
  Vindavar Kandilar     :   those who speak (about It) have not seen (It)
------------------------------------------------------------------------
    satyakAma, satyasaMkalpa, Apatsakha, kAkutsa, shrIman nArAyANa
        puruShottaMa, shrI ranganAtha, mama nAtha, namostute.
------------------------------------------------------------------------



More information about the Advaita-l mailing list