श्रीनाथादि

MSR msr at ISC.TAMU.EDU
Tue Oct 13 13:10:30 CDT 1998


namaste

Can someone explain the term "shrInAthAdi" which occurs in the
following verse. This is from shrI mInAkShI stotram.h
attributed to shrI shankara.

श्री विद्ये शिव-वाम-भाग-निलये श्रीराजराजार्चिते
श्रीनाथादि गुरु स्वरूप विभवे चिन्तामणि पीठिके ।
^^^^^^^^^^^^^^^^^^^^^^^^
श्रीवाणि गिरिजा नुतांघ्रिकमले श्री शांबवि श्री शिवे
मध्याह्ने मलध्वाजाधिप सुधे मां पाहि मीनाम्बिके ॥ 1॥

Thanks

Ravi

================================================================
"भव शन्कर देशिकमे शरणम्"
List archives : http://listserv.tamu.edu/archives/advaita-l.html
================================================================



More information about the Advaita-l mailing list