Advaita Sadhana - tripaJNchaaN^ga yoga [from aparokshaanubhuuti]

Sunder Hattangadi gourish at INTERNET1.NET
Thu May 6 06:49:34 CDT 1999


tyaagaH prapaJNcharuupasya chidaatmatvaavalokanaat.h .
tyaago hi mahataaM puujyaH sadyo mokshamayo yataH .. 106..

tyaagaH = abandonment
prapaJNcharuupasya = of the illusory universe
chidaatmatva = the all-conscious Atman
avalokanaat.h = realising
tyaagaH = renunciation
hi = verily
mahataam.h = of the great
puujyaH = honored
sadyaH = immediately
mokshamayaH = of the nature of liberation
yataH = because

The abandonment of the illusory universe by realising it as the
all-conscious Atman is the real renunciation honored by the great,
since it is of the nature of immediate liberation.



More information about the Advaita-l mailing list