[Advaita-l] Request on subject lines

Guy Werlings werlings.guy at wanadoo.fr
Tue May 13 07:14:32 CDT 2008


namaste Sri Praveen,
You end your message with a quotation:
/* Through what should one know That owing to which all this is known!
> --Br.Up. 4.5.15 */
I have not found such a translation neither by Radhakrishnan nor by Hume, and the Sanskrit documents text in ITRANS, with and without sandhi runs as follows:
मन्त्र 15       ##[IV.v.15]##

 

yatra hi dvaitamiva bhavati

 ##SF## यत्र हि द्वैतम् इव भवति

तदितर इतरं पश्यति

 ##SF## तद् इतरस् इतरम् पश्यति

तदितर इतरं जिघ्रति

 ##SF## तद् इतरस् इतरम् जिघ्रति

तदितर इतर{\m+} रसयते

 ##SF## तद् इतरस् इतरम् रसयति

तदितर इतरमभिवदति

 ##SF## तद् इतरस् इतरम् अभिवदति

तदितर इतर{\m+} शृणोति

 ##SF## तद् इतरस् इतरम् शृणोति

तदितर इतरं मनुते

 ##SF## तद् इतरस् इतरम् मनुते

तदितर इतर{\m+} स्पृशति

 ##SF## तद् इतरस् इतरम् स्पृशति

तदितर इतरं विजानाति ।

 ##SF## तद् इतरस् इतरम् विजानाति

यत्र त्वस्य सर्वमात्मैवाभूत्

 ##SF## यत्र तु अस्य सर्वम् आत्मा एव अभूत्

तत्केन कं पश्येत्

 ##SF## तद् केन कम् पश्येत्

तत्केन कं जिघ्रेत्

 ##SF## तद् केन कम् जिघ्रेत्

तत्केन क{\m+} रसयेत्

 ##SF## तद् केन कम् रसयेत्

तत्केन कमभिवदेत्

 ##SF## तद् केन कम् अभिवदेत्

तत्केन क{\m+} शृणुयात्

 ##SF## तद् केन कम् शृणुयात्

तत्केन कं मन्वीत

 ##SF## तद् केन कम् मन्वीत

तत्केन क{\m+} स्पृशेत्

 ##SF## तद् केन कम् स्पृशेत्

तत्केन कं विजानीयाद्येनेद{\m+} सर्वं विजानाति

 ##SF## तद् केन कम् विजानीयात्

तं केन विजानीयात्

 ##SF## तम् केन विजानीयात्

स एष नेति नेत्याऽत्मागृह्यो न हि गृह्यते

 ##SF## सस् एष न इति न इति आत्मा अगृह्यस् न हि गृह्यते

.अशीर्यो न हि शीर्यते

 ##SF## अशीर्यस् न हि शीर्यते

.असङ्गो न हि सज्यते

 ##SF## असङ्गस् न हि सज्यते

.asito na vyathate na rishhyati |

 ##SF## असितस् न व्यथते न रिष्यति]

विज्ञातारमरे केन विजानीयादित्युक्तानुशासनासि

 ##SF## विज्ञातारम् अरे केन विजानीयात् इति उक्तानुशासना असि

maitreyy

 ##SF## maitreyi

एतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यो

विजहार ॥ 15 ॥इति पञ्चमं ब्राह्मणम् ॥

 ##SF## एतावत् अरे खलु अमृतत्वम् इति ह उक्त्वा याज्ञवल्क्यस्

        विजहार

 



Could you please point out to me which part of this mantra corresponds to your quotation.

धन्यवादः ॥

वन्दनानि ।

Guy

----- Original Message ----- 
From: "Praveen" <bhatpraveen at gmail.com>
To: "A discussion group for Advaita Vedanta" <advaita-l at lists.advaita-vedanta.org>
Sent: Monday, May 12, 2008 7:37 PM
Subject: [Advaita-l] Request on subject lines


> praNAm all,
> 
> I usually read list mails once in a while at a stretch. Especially on
> gmail its difficult to read mails by date, if the subject of the
> thread keeps changing. Could people kindly not change the subject
> lines while replying unless they bring out a totally different topic
> out of the original mail?
> 
> This request is especially to Srikanta-ji who seems to prefer writing
> fresh mails instead of replying to originals, in which case, he titles
> them as "Discussion about... " or a generic title which is difficult
> to follow as a thread in the sequence.
> 
> And may I selfishly say that in this broadband world, I'm still on
> dialup; ergo, its a painful activity to open a mail and then realize
> its out of sequence and trying to find the same out! :(
> 
> Thanks in advance,
> --praveen
> /* Through what should one know That owing to which all this is known!
> --Br.Up. 4.5.15 */
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> 
> To unsubscribe or change your options:
> http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
> 
> For assistance, contact:
> listmaster at advaita-vedanta.org
> 
>



More information about the Advaita-l mailing list