[आद्वैत-l] गीता भाष्य सुधा बिन्दवः - 18

Ramakrishna Upadrasta uramakrishna at gmail.com
Sat Sep 18 12:36:53 CDT 2010


OM श्री गणेशाय नमः
OM श्री शञ्कराचार्यवर्याय नमः
OM श्री गुरुभ्यो नमः

namaste,

We continue with the series.

47. विरक्तस्य हि संसारात् भगवत्तत्वज्ञाने अधिकारः\, न
anyasyeti || 15.1 ||


##The competence for the knowledge of the nature of God is only his
who has become detached from the world; not of any other.##


48. ममैव परमात्मनः नारायणस्य\, अंशः भागः अवयवः
एकदेशः इति अनर्थान्तरं\, जीवलोके जीवानां लोके संसारे
जीवभूतः कर्ता भोक्ता इति प्रसिद्धः सनातनः चिरंतनः\;
यथा जलसूर्यकः सूर्यांशः जलनिमित्तापाये सूर्यमेव गत्वा
na nivartate cha tenaiva aatmanaa gachchhati\, evameva\; yathaa vaa
घटाद्युपाधिपरिच्छिन्नो घटाद्याकाशः आकाशांशः सन्
घटादिनिमित्तापाये आकाशं प्राप्य न निवर्तते इत्येवम् । अतः
उपपन्नम् उक्तम् ##'## यद्गत्वा न निवर्तन्ते ##'##  इति ॥ 15.7
||

##It is eva: verily aMshaH, a part, portion, limb, fragment -- these
are all synonymous; mama, of mine, of the supreme Self; which
jiiva-bhuutaH sanaatanaH becoming the eternal individual soul, well
known as the enjoyer and the agent; jiiva-loke, in the region of
living beings, i.e., in the world --

As the sun (reflected) in water is a part of the (actual) sun, and
goes to the sun itself and does not return when the water, the cause
of the reflection, is removed, so also even this part becomes
similarly united with that very Self; of, as space enclosed in a pot.,
etc, delimited by such adjuncts as the pot etc. being a part of Space
does not return after being united with Space when the cause (of
limitation), viz pot etc. is destroyed. This being so, it has been
rightly stated, 'by reaching which they do not return'
##


(To be continued.)

नमामि बहगवद्पाद शञ्करं लोक शञ्करं
Ramakrishna



More information about the Advaita-l mailing list