[Advaita-l] ChidAbhAsa and Ishvara

Venkata sriram P venkatasriramp at yahoo.in
Thu Aug 4 22:52:33 CDT 2011


Namaste,
 
Shri Vasudevananda Saraswati in “Vasudeva Mananam” says:
 
Atha idAnIM Ekasyaiva paramAtmanaH vyaShTi sharIratraya upAdhinA
jIvatvasiddhi prakAraH uchyatE /
 
//
vyaShTikAraNa sharIrOpahitasya paramAtmAna Eva prAjnaH; pAramArthikaH;
avidyAvacchinnaH iti nAmAni santi; vyaShTi sUkShmasarIrOpahitasya 
paramAtmanaH svapnakalpitaH taijasaH; prAtibhAsikaH iti nAmAni santi;
vyaShTi sthUla sarIrOpahitasya paramAtmanaH vishwa vyAvahArikaH
chidAbhAsaH iti nAmAni santIti jAnAhi
 
//
 
Here, three concepts were discussed with respect to the vyaShTi  sarIra traya
and its upAdhi lakShaNa. 
 
The vyAShTi chaitanya with upAdhi doShAs (sthUla, sUkShma & kAraNa sarIra)
is termed as chidAbhAsaH, prAtibhAsikaH & pAramArthikaH respectively.
 
Regs,
Sriram


More information about the Advaita-l mailing list