[Advaita-l] j~nAna, aj~nAna and sarvaj~natvam

Venkatesh Murthy vmurthy36 at gmail.com
Wed Aug 10 22:49:22 CDT 2011


Namaste

On Wed, Aug 10, 2011 at 3:28 PM, Rajaram Venkataramani
<rajaramvenk at gmail.com> wrote:
> 2011/8/10 Venkatesh Murthy <vmurthy36 at gmail.com>
>
>> Namaste
>>
>> यस्यां अवस्थायां ईश्वरः जीवः जगत् च आत्मैव भवन्ति तत्र कोऽपि कमपि न
>> जानाति । न तत्र कस्यापि ज्ञानमस्ति । न तत्र कस्यापि सर्वज्ञत्वमस्ति ।
>>
>> RV: But the
>> names and forms are present in atman as non-different from itself.

एतदुक्तं शंकराचार्यै: उपदेशसाहस्रीग्रन्थे- सलिलं तु स्वच्छम् अन्यत्
फेनान्मलरूपात् । एवं परमात्मा नामरूपाभ्यामन्यः फेनस्थानीयाभ्यां शुद्धः
प्रसन्नः तद्विलक्षण इति ।

तयोः नामरूपयो मलरूपं स्पष्टम् । यदि परमात्मनि नामरूपमलं स्यात् तर्हि स
परमात्मा न भवितुम् अर्हति ।  इति परमात्मनि नामरूपत्वस्य भङ्गः ।

-- 
Regards

-Venkatesh


More information about the Advaita-l mailing list