[Advaita-l] Fwd: {भारतीयविद्वत्परिषत्} Looking for the source - Sri Kathirasan

V Subrahmanian v.subrahmanian at gmail.com
Fri Dec 16 00:36:46 CST 2011


---------- Forwarded message ----------
From: NARAYANAN E R <drernarayanan at gmail.com>
Date: 2011/12/16
Subject: Re: {भारतीयविद्वत्परिषत्} Looking for the source
To: bvparishat at googlegroups.com


The second sloka list found out. But not the svastivachanas. The
slokas are quoted in the Sankshepasundarakanda. The link is this:
http://prramamurthy1931.blogspot.com/2011/08/samkshepa-sundarakandam-valmiki.html#!/2011/08/samkshepa-sundarakandam-valmiki.html
स्वस्ति प्रजाभ्यः परिपालयन्तां
न्याय्येन मार्गेण महीं महीशाः।
गो ब्रह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवन्तु ॥३॥

काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितो ब्रह्मणास्सन्तु निर्भयाः ॥४॥

अपुत्राः पुत्रिणस्सन्तु पुत्रिणस्सन्तु पौत्रिणः।
अधनास्सधनास्सन्तु जीवन्तु शरदां शतम् ॥५॥

कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्यात्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत्सकलं परस्मै
नारायणायेति समर्पयामि ॥६॥
It is posted by P.R Ramamurthy.

Regards,
Narayanan

On 12/16/11, V Subrahmanian <v.subrahmanian at gmail.com> wrote:
>  Namaste
>
> On behalf of a friend I am looking for the source of these following
> prayers. I would be grateful
> if someone could help me with this. Thanks.
>
> 1. OM sarveShAM svastirbhavatu | sarveShAM shAntirbhavatu | sarveShAM
> pUrNaM bhavatu | sarveShAM ma.ngalaM bhavatu | sarve bhavantu sukhinaH
> sarve santu nirAmayAH | sarve bhadrANi pashyantu mA kashchid.h duHkha
> bhAgbhavet.h |
>
> 2. svasti prajAbhyaH paripAlayantAm.h | nyAyena mArgeNa mahIM mahIshAm.h |
> go brAhmaNebhyaH shubhamastu nityaM | lokAH samastAH sukhino bhava.ntu ||
> kAle varShantu parjanyaH pR^ithivI shasyashAlinI | deshoyaM xobharahitAH
> brAhmaNAH sa.ntu nirbhayaH ||
>
> Thank you.
> subrahmanian.v
>
> --
> अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि।
> ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि।।
> तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः।
> निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)
>

--
अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि।।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)


More information about the Advaita-l mailing list