[Advaita-l] Adhyaropa-Apavada Nyaya.

Br. Pranipata Chaitanya pranipata at hotmail.com
Sat Feb 12 18:48:09 CST 2011


> I am reminded of the famous ManIShA panchakam verse 2:
>
> Brahmaiva Aham, idam jagat cha sakalam chinmaatra-vistaaritam
> सर्वम् छइतद्-अविद्यया त्रिगुनया asheSham मया कल्पितम्�..
>
> Meaning: I am Brahman. This entire universe is none other than Brahman. 
> All
> this is imagined by me through the avidya made of three gunas.
>
>

Hari Om Shri Subrahmaniamji, Pranaams!

One anvaya of the above verse is:

(यत्) एतत् अहम् (अहंकार), जगत् (चतुर्दस्ह-भुवनानि), च सकलम् 
(चित्-जद, स्थावर-जञ्गम...) च सर्वम् (भेधम्) मया अविद्यया triguNayA 
कल्पितम् चिन्मात्र-विस्तारितं (स्वप्नवत्) (तत्) सर्वम् (तत्त्वेन) ब्रह्म एव.

In Shri Guru Smriti,
Br. Pranipata Chaitanya 




More information about the Advaita-l mailing list