[Advaita-l] Anvaya Vyatireka Method (Was: Re: Fw: Adhyaropa-ApavadaNyaya.)

Br. Pranipata Chaitanya pranipata at hotmail.com
Mon Feb 14 09:36:53 CST 2011


> In the first chapter of Vedantapanchadasi, Vidyaranyswami [1] specifically
> states that Atma must be differentiated from the five kosas using the
> Anvaya-vyatireka method. In the next sloka [2], he distinguishes the
> sthUlaSarIra, the gross body from Atma using that logic. As per the logic 
> in
> that sloka
>
> Va) Anvaya: In the dreaming state the gross body is absent but the Atma is
> manifest (on account of its sAkshitva - as explained by the
> commentator Ramakrishna, a disciple of Vidyaranyaswami).
> Vb) Vyatireka: In the same state, the Atma is present, but the gross body 
> is not
> manifest.
>
> (I am unable to make out the difference between a) and b) and was unable 
> to find
> any directionality of causation or such hints either from the Sanskrit
> commentator or the English translator - but that is a different issue, one 
> that
> has to be resolved with a Guru).
>
 and would be
> thankful for any pointers.
>
> Regards
> N. Siva Senani
>

Hari Om Shri Shiva Senani ji and Shri Sadanandaji, Pranaams!

the terms avvaya and vyatireka is used in pancadashI in the sense of 
anuvritti and व्याव्रित्ति. (अन्वय-व्यतिरेक-शब्दाभ्याम् अनुव्रित्ति-व्याव्रित्ती 
उच्येते - व्याख्य)

With the terms anuvritti and vyAvritti the method of discriminating Atman is 
explained by AcAryaji in shloka 7 of दक्षिणामूर्ति-स्तोत्रम् बाल्यादिषु अपि 
jAgradAdiShu tathA... and स्वामि svayamprakAshayati's लघु-तत्त्व-सुधा 
explains the method in detail.

..............................................

इदानीं मुञ्चाद्-इषीकाम् इव देहादिभ्यः विविच्य सच्चिदानन्द-रूपं 
प्रत्यग्-आत्मानं प्रदर्श्य तस्य परमेश्वर-अभेदं 
श्रुति-गुरु-ईश्वर-प्रसाद-लभ्यं प्रदर्शयन् आह बाल्यादिषु अपि इति .

बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि
व्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा .
स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ..

बाल्यादिषु - बाल्यं शैशवं , तदादिषु 
शैशव-कौमार-यौवन-मध्यवयः-स्थाविर-रूपासु जाग्रदादिषु - 
जाग्रत्-स्वप्न-सुषुप्ति-मूर्छा-जन्म-जरा-मरण-रूपासु , तथा अन्यासु अपि 
अवान्तरासु दर्शन-श्रवणादि रूपासु कर्तृत्व भोक्तृत्व-रूपासु च 
सर्वासु अवस्थासु दशासु , व्यावृत्तासु परस्परं व्यावर्तमानासु , 
अनुवर्तमानं अनुगततया सर्वसु अवस्थासु वर्तमानम् .

अयं भावः - यः हि असत्य-जड-अनानन्द-रूपासु सर्वासु अवस्थासु 
व्यावर्तमानासु यः अहं सुप्तौ स्वप्नम्-अद्राक्षं सः अहम् इदानीं जागर्मि इति 
अवस्थात्रये यः अहं बालः युवा च अभूवं सः अहम् इदानीं वृद्धः अस्मि 
इति बाल्यादिषु अपि च सत्वेन अनुवर्तमान अनुभूयते तथा द्रष्टॄत्वेन 
अभिमतेषु चक्षुरादिषु व्यावर्तमानेषु स्वयं तत्-सकल-साक्षित्वेन यः 
चिद्रूपः सदा अनुवर्तमानः अनुभूयते तथा 
प्रियत्वेन-अमित-वित्त-पुत्र-पिण्डादिषु व्यावर्तमानेषु च यः स्वयं सदा 
प्रीति-विषयः सर्वशेषित्वेन निरतिशय-प्रीति-विषयतया 
आनन्द-रूपत्वेन-अनुवर्तमानः अनुभूयते तद्वद् एव अहं-बुद्धि-विषयतया 
आत्मत्वेन अभिमतेषु देहादि-भोक्तृ-अन्तेषु च व्यावर्तमानेषु यः स्वयम् 
अहं-बुद्धिम्-अव्यभिचरन् सदा आत्मत्वेन अनुवर्तमानः अनुभूयते ततः 
सद्-रूपत्वं चिद्रूपत्वम् आनन्द-रूपतया प्रियत्वं अहं-बुद्धि-विषयतया 
प्रत्यक्त्वं च यः कदापि न व्यभिचरति सः एव त्वं-पद-अर्थ-लक्ष्य 
आत्मा इति .

तथा च तापनीय श्रुतिः -- तं वै एतम् आत्मानं जाग्रति अस्वप्नम् 
असुषुप्तं स्वप्ने अजाग्रतम् असुषुप्तं सुषुप्ते अजाग्रतम् अस्वप्नं तुरिये 
अजाग्रतम्-अस्वप्नम्-असुषुप्तम् अव्यभिचारिणं नित्य-आनन्द-सदा-एकरसं हि 
एव चक्षुषः द्रष्टा श्रोतस्य द्रष्टा वाचः द्रष्टा मनसः द्रष्टा 
बुद्धेः द्रष्टा प्राणस्य द्रष्टा तमसः द्रष्टा सर्वस्य द्रष्टा इति .

एतत् एव आह अहम् इति अन्तः स्फुरन्तं सदा इति . अन्तः - शरीरादिषु 
मध्ये अहम् इति अहं बुद्धि-विषयत्वेन सदा सर्वेषु अपि कालेषु 
स्फुरन्तं भासमानं उपलक्षणम् एतत् सत्वेन प्रियत्वेन च सदा 
स्फुरन्तम् इति अपि द्रष्टव्यम् .. एवंभूतं प्रत्यग्-आत्मानं यः - 
परमेश्वरः स्वात्मानम् एव स्वं -- सत्यं ज्ञानम् अनन्तं ब्रह्म , 
विज्ञानम् आनन्दं ब्रह्म , इत्यादिषु श्रुतिषु सच्चिदानन्द आत्मकत्वेन 
त्रिविध-परिच्छेद-शून्यतया च प्रसिद्धः परमेश्वरः एव आत्मा - 
स्वरूपं यस्य प्रत्यग्-आत्मनः न तु कर्त्रादि-रूपेण प्रतीयमानः आत्मा सः 
स्वात्मा तं स्वात्मानं ब्रह्म-अभिन्नम् इति यावत् भद्रया शोभनया मुद्रया 
कर-कलित-ज्ञान-मुद्रया भजतां स्वभक्तानां प्रकटीकरोति - तेषां 
प्रत्यग्-आत्मानं ब्रह्म-स्वरूपत्वेन अप्रकटं प्रकटं करोति स्फोरयति .. 
तस्मै          नमः ..

बाल्यादिषु तथा जाग्रदादिषु अपि सर्वासु अवस्थासु व्यावृत्तासु 
अनुवर्तमानं सदा अन्तर्-अहम् इति स्फुरन्तं भजतां (प्रत्यगात्मानं ) यः 
भद्रया मुद्रया स्वात्मानं प्रकटीकरोति तस्मै        नमः इति अन्वयः .. 
7..
...................................................

The advaita-vedaAnta also uses the anvaya-vyatireka-nyAya like others for 
teaching the साध्य थ्रो अनुमान-प्रमाण. That much alone is the similarity.

In Shri Guru Smriti,
Br. Pranipata Chaitanya

 




More information about the Advaita-l mailing list