[Advaita-l] 'aham brahmasmi' in Bhagavatam

piyali palit piyali_ju at yahoo.co.in
Mon Feb 21 13:41:19 CST 2011


Pranamya,

In this beautiful exposition on Bhagavatam, one more verse seems to be relevant. The 'krama-sandarbha' commentary on the verse makes it very clear. To quote:



'ऋतेऽर्थं यत् प्रतीयेत न प्रतीयेत चात्मनि। 


   तद् विद्याद् आत्मनो मायां यथाभासो यथा तमः॥


                                                          
२।९।३३
श्रीमद्भागवतपुराणम्।





•क्रमसन्दर्भः - अथ
तादृश-रूपादि-विशिष्टस्यात्मनो व्यतिरेक-मुखेन विज्ञापनार्थं माया-लक्षणम् आह --
ऋतेऽर्थमित्यादि। अर्थम् परमार्थभूतं मां विना यत् प्रतीयेत मत्-प्रतीतौ
तत्-प्रतीत्यभावात्। मत्तो वहिरेव यस्य प्रतीतिरित्यर्थः। यच्च आत्मनि न प्रतीयते
यस्य च मद्-आश्रयत्वं विना स्वतः प्रतीति र्नास्तित्यर्थः। तथा लक्षणं वस्तु
आत्मनो मम परमेश्वरस्य मायां जीव-माया गुणमायेति द्वि-आत्मिकां मायाख्य-शक्तिं
विद्यात्। 










More information about the Advaita-l mailing list