[Advaita-l] Taittiriya Brahmana question

श्रीमल्ललितालालितः lalitaalaalitah at gmail.com
Sun Jun 26 09:59:26 CDT 2011


*श्रीमल्ललितालालितः <http://www.lalitaalaalitah.com>
lalitAlAlitaH <http://about.me/lalitaalaalitah/bio>*



2011/6/26 Venkatesh Murthy <vmurthy36 at gmail.com>

> अत्र कश्चित् संभ्रमः जातः इति प्रतीयते ।


मूलमस्ति तस्येति किमाश्चर्यम् ।

अद्वैतमते विशिष्टाद्वैतमते च
> ब्रह्मोपादानकारणत्वं अङ्गीकृतं इति स्पष्टम् ।


कल्पितं तदस्माकं विशिष्टाद्वैतिनाञ्च सत्यमिति भेदोऽपि ।


> किंस्विद् वनमित्यादि
> तैत्तिरीयब्राह्मणश्रुतिवचनस्य अद्वैतमते का व्याख्या इति मम मूलप्रश्नः
>

तत्र श्रुत्यर्थे विप्रतिपत्तयो मया प्रदर्शिताः ।


> सायणभाष्यं द्रष्टव्यम् इति भवानेवावदत् ।


तच्छ्रुत्यर्थानुपपत्त्यनुपपत्तये ।


More information about the Advaita-l mailing list