[Advaita-l] Greatness of Sraddha

Venkatesh Murthy vmurthy36 at gmail.com
Sat Sep 24 23:43:05 CDT 2011


अथ श्राद्धप्रशंसा चन्द्रिकायां कूर्मपुराणे -

Now the Kurma Purana praises Sraddha-

श्राद्धात्परतरं नास्ति श्रेयस्करमुदाहृतम् ।
तस्मात्सर्वप्रयत्नेन श्राद्धं कुर्याद्विचक्षणः ॥

Sraddha is the best Karma. So the wise person should do Sraddha with
all effort.

याज्ञवल्क्योऽपि फलमुखेनाह -

Yajnavalkya also said the fruits of Sraddha

आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च ।
प्रयच्छन्ति तथा राज्यं प्रीता नॄणां पितामहाः ॥ [१-२७०]

By Sraddha the ancestors become  pleased and give a man longevity,
progeny, wealth, knowledge, heaven,  liberation,  happiness and also
kingdom.

अकरणे दोषोऽपि कूर्म्पुराणे -

Not doing Sraddha is defective. The Kurma Purana -

अमावास्यादिने प्राप्ते गृहद्वारं समाश्रिताः ।
वायुभूताः प्रपश्यन्ति श्राद्धं वै नॄणां पितरः ॥
यावदस्तमयं भानोः क्षुत्पिपासासमाकुलाः ।
ततश्चास्तङ्गते निराशा दुःखसंयुताः ।
निःश्वस्य सुचिरं यान्ति गर्हयन्तः स्ववंशजम् ।
जलेनापि च न श्राद्धं शाकेनापि करोति यः |
अमायां पितरस्तस्य शापं दत्वा प्रयान्ति च ॥
At Amavasya time ancestors become Vayu and come to the descendant's
house. They will be hungry and thirsty and wait till sunset. If
Sraddha is not done they will be disappointed and sad and scold the
descendant. If he will not offer even water to them they will curse
him and return.

मृताहं समतिक्रम्य चाण्डालः कोटिजन्मसु।
He becomes Chandala for a crore births if he does not do Sraddha.

ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चापि विधानतः ।
स्वस्ववर्णोक्तमार्गेण श्राद्धं कुर्यादतंद्रितः॥
The four Varnas must do Sraddha not only Brahmins but also Kshatriyas,
Vaishyas and Sudras according to the Varna rules without becoming
tired.

-- 
Regards

-Venkatesh


More information about the Advaita-l mailing list