[Advaita-l] shriimad jagadguru sha.nkara bhagavad pUjyapaadaachaarya stavaH

V Subrahmanian v.subrahmanian at gmail.com
Sat Apr 21 04:30:06 CDT 2012


Dear Shri Ramakrishna ji,

Thanks for a very dedicated effort.  I have shown corrections (in yellow)
in the Devanagari version.  After others have seen and approved or added
their corrections, pl. incorporate them in the final version and the
corresponding ITRANS version.

Warm regards,
subrahmanian.v

2012/4/21 Ramakrishna Upadrasta <uramakrishna at gmail.com>

> OM shrii gurubhyo namaH
>
> shriimadjagadgurusha.nkarabhagavadpUjyapaadaachaaryastavaH
>
> mudAkareNapustakaM dadhAnamIsharUpiNam
> tathaapareNa mudrikaaM namattamovinaashinIM
> kusuMbhavaasasaavR^itaM vibhUtibhaasiphaalakaM
> nataaghanaashene rataM namaami sha~Nkaram gurum ||1||
>
> paraasharaatmajapriyaM pavitritaxamaatalaM
> puraaNasaaravedinaM sanaMdanaadisevitaM
> prasannavaktrapaMkajaM prapannalokaraxakaM
> prakaashitaat.advitIyatattvattamaashrayaami deshikaM ||2||
>
> sudhaaMshushekhaaraarchakaM sudhIndrasevyapaatukaM
> sutaadimohanaashakaM sushaantidaantidaayakaM
> samastavedapaaragaM sahasrasUryabhaasuraM
> samaahitaakhilendriyam sadaa bhajaami sha~NkaraM ||3||
>
> yamIndrachakravartinaM yamaadiyogavedinaM
> yathaarthatattvabodhakaM yamaantakaatmajaarchakaM
> yameva muktikaaMxayaa samaashrayanti sajjanaaH
> namaamyahaM sadaaguruM tamevasha~Nkaraabhidham.h ||4||
>
> svabaalya evanirbharaM ya aatmano dayaalutaaM daridravipramandire
> suvarNavR^iShTimaanayan
> pradarshya vismayaambudhau nyamajjayat samaan janaan.h
> sa eva sha~NkaraH sadaa jagadgururgatirmama ||5||
>
> yadiiyapuNyajanmanaa prasiddhimaapa kaalaTii
> yadiiyashiShyataam vrajan sa toTako.api paprathe
> ya eva sarvadehinaaM vimuktimaargadarshako
> naraakR^itim sadaashivaM tamaashrayaami sadguruM ||6||
>
> sanaatanasya vartmanaH sadaivapaalaanaaya yaH
> chaturdishaasu sanmaThaan chakaar lokavishrutaan
> vibhaaNDakaatmajaashramaadisusthaleShu paavanaan
> tameva lokasha~Nkaram namaami sha~Nkaram gurum ||7||
>
> yadiiya hastavaarijaatasupratiShThitaa satI
> prasiddhashR^i~Ngabhuudhare sadaa praashaantibhaasure
> svabhaktapaalanavrataa viraajate hi shaaradaa
> sa sha~NkaraH kR^ipaanidhiH karotu maamanenasam ||8||
>
> imam stavam jagadgurorguNAnuvarNanaatmakaM
> samaadareNa yaH paThedanandyabhaktisaMyutaH
> samaapnuyaat samIhitaM manoratham naro.achiraat
> dayaanidheH sa sha~Nkarasya sadguroH prasaadataH ||9||
>
>
>
> ================
>
>
>
> ॐ श्री गुरुभ्यो नमः
>
 ॐ श्रीगुरुभ्यो नमः

>
> श्रीमद्जगद्गुरुशंकरभगवद्पूज्यपादाचार्यस्तवः
>
श्रीमज्जगद्गुरुशंकरभगवत्पूज्यपादाचार्यस्तवः

>
> मुदा # करेण ॑# पुस्तकं दधानमीशरूपिणम्  [Someone pl. certify this
> correction]
> तथापरेण मुद्रिकां नमत्तमोविनाशिनीं
> कुसुंभवाससावृतं विभूतिभासिफालकं
> नताघनाशने रतं नमामि शङ्करम् गुरुम् ॥१॥
>
> पराशरात्मजप्रियं पवित्रितक्षमातलं
> पुराणसारवेदिनं सनंदनादिसेवितं
> प्रसन्नवक्त्रपंकजं प्रपन्नलोकरक्षकं
> प्रकाशितात्ऽद्वितीयतत्त्वत्तमाश्रयामि देशिकं ॥२॥ [red= remove the letter]
>
> सुधांशुशेखारार्चकं सुधीन्द्रसेव्यपादुकं
> सुतादिमोहनाशकं सुशान्तिदान्तिदायकं
> समस्तवेदपारगं सहस्रसूर्यभासुरं
> समाहिताखिलेन्द्रियं सदा भजामि शङ्करं ॥३॥
>
> यमीन्द्रचक्रवर्तिनं यमादियोगवेदिनं
> यथार्थतत्त्वबोधकं यमान्तकात्मजार्चकं
> यमेव मुक्तिकांक्षया समाश्रयन्ति सज्जनाः
> नमाम्यहं सदा # गुरुं तमेव # शङ्कराभिधम् ॥४॥
>
> स्वबाल्य एव # निर्भरं य आत्मनो दयालुतां
>
दरिद्रविप्रमन्दिरे सुवर्णवृष्टिमानयन्
> प्रदर्श्य विस्मयाम्बुधौ न्यमज्जयत् समान् जनान्
> स एव शङ्करः सदा जगद्गुरुर्गतिर्मम ॥५॥
>
> यदीयपुण्यजन्मना प्रसिद्धिमाप कालटी
> यदीयशिष्यतां व्रजन् स तोटकोऽपि पप्रथे
> य एव सर्वदेहिनां विमुक्तिमार्गदर्शको
> नराकृतिम् सदाशिवं तमाश्रयामि सद्गुरुं ॥६॥
>
> सनातनस्य वर्त्मनः सदैव ॑# पालानाय यः
> चतुर्दिशासु सन्मठान् चकार लोकविश्रुतान्
> विभाण्डकात्मजाश्रमादिसुस्थलेषु पावनान्
> तमेव लोकशङ्करम् नमामि शङ्करं गुरुम् ॥७॥
>
> यदीय हस्तवारिजातसुप्रतिष्ठिता सती
> प्रसिद्धशृङ्गभूधरे सदा प्राशान्तिभासुरे
> स्वभक्तपालनव्रता विराजते हि शारदा
> स शङ्करः कृपानिधिः करोतु मामनेनसम् ॥८॥
>
> इमं स्तवं जगद्गुरोर्गुणानुवर्णनात्मकं
> समादरेण यः पठेदनन्यभक्तिसंयुतः
> समाप्नुयात् समीहितं मनोरथं नरोऽचिरात् (द्) [pl. verify if this rule is
> required)
> दयानिधेः स शङ्करस्य सद्गुरोः प्रसादतः ॥९॥
>
>
> ===
>
>
>
> Salutations to Shankaraachaarya,
> Salutations to the Jagadguru for such a beautiful composition
> Salutations to Yadathore Sri Yogeshvaraananda Sarasvathi
> Salutations to Vidwan S Shankara for a melodious and correct rendering!
>
>
> Mistakes mine, corrections welcome!
> bhava shankara deshika me sharaNaM
> namaste
> Ramakrishna
>


More information about the Advaita-l mailing list