[Advaita-l] Sringeri VAkyArtha sadas - Papers (All in Sanskrit)

V Subrahmanian v.subrahmanian at gmail.com
Sun Feb 12 00:03:03 CST 2012


Namaste.

Here is an announcement from the Sringeri Sharada Peetham regarding the
uploading of the papers that summarize the talks delivered by eminent
Vidwans from all over the country during the annual Mahaganapathi Vakyartha
vidwat sadas.  This batch consists of the papers pertaining to the year
2008.  The subsequent years' papers will be shortly uploaded.  The pdf of
the entire E-book containing the papers of ALL THE SHASTRAS - Vedanta,
Nyaya, pUrvamImAmsA and vyAkaraNa - can be downloaded from the links
provided within the main page:

*http://tinyurl.com/7yr5wrp* <http://tinyurl.com/7yr5wrp>

The following is the list of topics contained in the present upload:
वेदान्तशास्त्रम्

   - असतः साधकत्वोपपत्तिः — विद्वान् मणिद्राविडः, मद्रपुरी (चेन्नै)
   - न विलक्षणत्वाधिकरणम् — विद्वान् एम्. ए. नागराजभट्टः, शृङ्गगिरिः
   - अदृश्यत्वाधिकरणम् — विद्वान् गोडा वेङ्कटेश्वरशास्त्री, मद्रपुरी
   (चेन्नै)
   - द्युभ्वाद्यधिकरणम् — विद्वान् अनन्तशर्मा भुवनगिरिः, कल्याणनगरी
   (बेङ्गळूरु)
   - मायावादखण्डननिरासः — विद्वान् के.पि. बाबुदासः, कालटी


<goog_1981321357>न्यायशास्त्रम् <goog_1981321357>

   - परसमवेतत्वं द्वितीयार्थः — विद्वान् के.इ.देवनाथन् , तिरुपति
   - अनुगतभ्रमत्वविचारः — विद्वान् नवीनहोळ्ळः, शृङ्गगिरिः
   - सत्प्रतिपक्षविभाजकलक्षणविचारः — विद्वान् राजारामशुक्लः, वाराणसी
   - विशिष्टान्तराघटितत्वविशिष्टद्वयाघटितत्वविचारः — विद्वान्
   श्रीकृष्णशास्त्री जोशी, सातारा
   - व्यधिकरणजागदीश्यनुसारेण उभयवृत्तित्वकल्पविचारः — विद्वान् गोविन्द
   सोमेश्वरशास्त्री जोशी, सातारा
   - अव्यापकविषयताशून्यत्वविचारः — विद्वान् गणपतिशुक्लः, वाराणसी
   - येनाङ्गविकारः इति सूत्रार्थविचारः — विद्वान् कं. वि. वासुदेवन्
   नम्पूतिरिः, गुरुवायुपुरम्
   - कुसुमाञ्जल्यां अनुपलब्धेः प्रमाणान्तरत्वनिरासवादः — विद्वान् का. इ.
   मधुसूदनः, त्रिचूर्
   - कालाध्वनोः अत्यन्तसंयोगे इति सूत्रार्थविचारः — विद्वान् के. विश्वनाथ
   शर्मा, तिरुपति
   - युष्मदस्मत्पदार्थविचारः (शक्तिवादरीत्या) — विद्वान् ए .
   श्यामसुन्दरभट्टः, शृङ्गगिरिः
   - सत्प्रतिपक्षसामान्यलक्षणम् — विद्वान् मञ्जुनाथभट्टः, शृङ्गगिरिः


<goog_1981321357>मीमांसाशास्त्रम् <goog_1981321357>

   - लिङ्गक्रमसमाख्यानाधिकरणम् — विद्वान् गणेशभट्टः, शृङ्गगिरिः
   - अपूर्वाधिकरणम् — विद्वान् सुब्राय वि.भट्टः, शृङ्गगिरिः
   - दर्विहोमाधिकरणम् — विद्वान् हित्लळ्ळि सूर्यनारायणनागेन्द्रभट्टः,
   कल्याणनगरी (बेङ्गळूरु)
   - सामान्यविशेषशास्त्रादिविचारः — विद्वान् देवदत्तशर्मा, पुण्यपत्तनम्
   (पुणे)
   - अभ्युदयेष्टिविचारः — विद्वान् एस् . गुरुनाथघनपाठी, मद्रपुरी (चेन्नै)

 <goog_1981321357>व्याकरणशास्त्रम् <goog_1981321357>

   - भूवादयो धातवः — विद्वान् हेच् . एम् . शिङ्गप्पः, महीशूरपुरी (मैसूरु)
   - महाभाष्यानुसारेण वर्णसमाम्नाये जातिपक्षावश्यकताविचारः — विद्वान्
   चिन्तलपाटि पूर्णानन्दशास्त्री, नेल्लूरु
   - द्विर्वचनेऽचि — विद्वान् श्रीपाद सुब्रह्मण्यशास्त्री, भाग्यनगरी
   (हैदराबाद्)
   - अव्ययसंज्ञा — विद्वान् जि. महाबलेश्वरभट्टः, कल्याणनगरी (बेङ्गळूरु)
   - सुप आत्मनः क्यच् — विद्वान् सो.ति. नागराजः, कल्याणनगरी (बेङ्गळूरु)
   - वार्तिककारानुसारेण “णेरणौ …” सूत्रार्थादिपरिशीलनम् — विद्वान्
   एस्.एल्.पि.आञ्जनेयशर्मा, पाण्डिचेरी
   - जराया जरसन्यतरस्याम् ( ७.२.१०१ ) — विद्वान् तेजःपालशर्मा, पुरी
   - उरण् रपरः — विद्वान् चिन्तलपाटि सत्यनारायणशास्त्री, कालटी
   - अष्टाभ्य औश् — विद्वान् सि.यस्.यस्. नरसिंहमूर्तिः, शृङ्गगिरिः
   - “अन्यारात्” (२−३−२९) इत्यादिसूत्रविचारः — विद्वान् जानमद्दि रामकृष्णः,
   तिरुपति
   - लटः शतृशानचावप्रथमासमानाधिकरणे — विद्वान् बि. वि. वेङ्कटरमणः, जयपुरम्
   - अकृतव्यूहाः पाणिनीयाः — विद्वान् चिर्रावूरि कृष्णानन्तपद्मनाभः,
   शृङ्गगिरिः
   - पुगन्तलघूपधस्य च — विद्वान् प्रशान्त शर्मा, कुरुक्षेत्रम्
   - अकथितञ्च ( १.४.५१ ) — विद्वान् एम्. विनायक उडुपः, शृङ्गगिरिः
   - अदसो मात् — विद्वान् इ. एन्. नारायणन् , चङ्गनाश्शेरी
   - तपरस्तत्कालस्य (१.१.७०) — विद्वान् बि. कृष्णराजभट्टः, शृङ्गगिरिः
   - उत्तरपदत्वे चापदादिविधौ प्रतिषेधः — विद्वान् बि.एल्. गणपतिभट्टः,
   शृङ्गगिरिः
   - इकोऽचि विभक्तौ — के.एल्. श्रीनिवासः, शृङ्गगिरिः

subrahmanian.v


More information about the Advaita-l mailing list