[Advaita-l] Ramana's method

Venkata sriram P venkatasriramp at yahoo.in
Wed Oct 10 12:51:27 CDT 2012


Namaste Swamiji,
//Therefore all dull students  cannot compare with TotakAcharya>//
What i intended to say was:
"gurOHkrupAprasAdEna brahma-viSNu-mahEshwarAHsAmarthyaM tvatprasAdEna kEvalaM gurusEvayA"
"jnAnaM vinA muktipadaM labhyatE gurubhaktitaH"
"na gurOradhikaM na gurOradhikaM na gurOradhikaM na gurOradhikaMshivashAsanata shivashAsanata shivashAsanata shivashAsanataH"
"gurUpadEshitairmArgaiH manaH shuddhiM tu kArayEt"
"na sukhaM vEdashAstrESu na sukhaM mantrayantrakEgurOprasAdAnyatra sukhaM nAsti maheetalE"
"gurubhakti stadhAtyantA kartavyAvai manISibhiH"
"gurubhakti viheenasya tapOvidyA vrataM kulaM vyarthaM sarvaM shavasyEva"
regs,sriram


More information about the Advaita-l mailing list