[Advaita-l] Comparison of Advaita, Visistadvaita and Dvaita Sanskrit Talk at UC Berkeley

Venkatesh Murthy via Advaita-l advaita-l at lists.advaita-vedanta.org
Fri Oct 17 07:48:23 CDT 2014


Namaste

ननु शंकराचार्यैः "सर्वं खल्विदं ब्रह्म" आदिवाक्यानि अङ्गीकृतानि, तथापि
विष्णुसहस्रनामस्तोत्रस्य फलश्रुतौ शांकरभाष्ये "शूद्रः सुखमवाप्नुयात्
श्रवणेनैव, न तु जपयज्ञेन....." इति शूद्रस्य विष्णुसहस्रनामस्तोत्रश्रवणे एव
अधिकारः न तु जपे इति विवक्षा दृश्यते। अतः शंकराचार्याः जातिभेदं
जातितारतम्यम् च अङ्गीकुर्वन्त्येव । मध्वमते जतिरन्या वर्णो अन्यः। वर्णः
स्वभावं आलम्बते । अत्र बन्नन्जेगोविन्दाचार्यैः जन्मना शूद्रस्यापि
विप्रवर्णत्वं न अशक्यं  इति विवक्षितम् ।

व्यवहारे तु जातिभेदः अस्त्येव न तु परमार्थतः । किं माध्वाः अधुना जातिभेदं न
अङ्गीकुर्वन्ति? अवश्यं माध्वाः जातितारतम्यं अङ्गीकुर्वन्ति
जातितारतम्यजनितनियमान् अनुसरन्ति च । पश्यत -

http://ibnlive.in.com/news/karnataka-refusing-food-to-nonbrahmins-at-temple-kicks-off-a-row/467020-62-129.html

On Thu, Oct 16, 2014 at 10:01 PM, Venkatesh Murthy <vmurthy36 at gmail.com>
wrote:

> Namaste
>
> Comparison of Advaita, Visistadvaita and Dvaita Sanskrit Talk at UC
> Berkeley
>
> Sanskrit talk by Sri Bannanje Govindacharya -
>
> https://www.youtube.com/watch?v=0qLZP56Tzks
>
> --
> Regards
>
> -Venkatesh
>



-- 
Regards

-Venkatesh


More information about the Advaita-l mailing list