[Advaita-l] reference of bhAga-tyAga lakSaNa in skAnda pu.

V Subrahmanian v.subrahmanian at gmail.com
Thu Aug 6 11:35:21 CDT 2015


On Thu, Aug 6, 2015 at 7:10 PM, Venkata sriram P via Advaita-l <
advaita-l at lists.advaita-vedanta.org> wrote:

> Namaste,
>
> Sri.Bellamkonda Rama Raya Kavi, while interpreting the "tat-tvaM-asi"
> mahAvAkya, has said that this points towards advaita only which is
> also the vyAsa nirNaya.  He cites a reference sloka from skAnda purANa
> (vide 70th chapter of kAshi mAhAtmya) to prove that the sage veda vyAsa has
> upheld the use of bhAga-tyAga lakSaNa in interpreting the mahAvAkya.
>
> The slokas are given below:
>
> pratyagbOdhO ya AbhAti sO(a)dvayAnanda lakSaNaH /
> advayAnandarUpO yassa pratyagbOdhalakSaNaH //
>
> itthaM anyOnyatAdAtmya pratipattiryadA bhavEt
> aikyajnAnaM yadOtpannaM mahAvAkyEna cha AtmanOH //
>
> tattvamasyAdi vAkyESu lakSaNA bhAgalakSaNA /
> sO(a)yaM ityAdi vAkyasya padayOriva nAparE //
>

These verses are found in Shankara's 'Vākyavṛtti':

http://sanskritdocuments.org/doc_z_misc_shankara/vaakyavritti.html?lang=hi

Not sure if these verses are from the Skandapurana.

Reference to Bhāgatyāga lakṣaṇā (apart from several tenets of Advaita)  is
found in Adhyātma RāmāyānaM too. I am sharing here those verses which I had
cited long ago in another forum (BVP) during a discussion.  These are from
the Uttarakāṇḍa, 14th sarga (Rāma gītā):

रामगीताश्लोकाः केचन -

श्रद्धान्वितस्तत्त्वमसीति वाक्यतो गुरोः प्रसादादपि शुद्धमानसः ।

*विज्ञाय चैकात्म्यमथात्मजीवयोः *सुखी भवेन्मेरुरिवाप्रकंपनः ॥ २४ ॥

आदौ पदार्थावगतिर्हि कारणं वाक्यार्थविज्ञानविधौ विधानतः ।

तत्त्वंपदार्थौ परमात्मजिवकावसीति चैकात्म्यमथानयोर्भवेत् ॥ २५ ॥

प्रत्यक्परोक्षादिविरोधमात्मनोर्विहाय संगृह्य तयोश्चिदात्मताम् ।

संशोधितां लक्षणया च लक्षितां ज्ञाता स्वमात्मानमथाद्वयो भवेत् ॥ २६ ॥

एकात्मकत्वाज्जहती न संभवेत्तथा जहल्लक्षणता विरोधतः ।

*सोऽयंपदार्थाविव भागलक्षणा युज्येत तत्त्वंपदयोरदोषतः *॥ २७ ॥

*रसादिपंचीकृतभूतसंभवं* भोगालयं दुःखसुखादिकर्मणाम् ।

*शरीरमाद्यंतवदादिकर्मजं मायामयं स्थूल**मुपाधिमात्मनः* ॥ २८ ॥

सूक्ष्मं मनोबुद्धिदशेन्द्रिर्यैर्युतं प्राणैरपंचीकृतभूतसंभवम् ।

भोक्तुः सुखादेरनुसाधनं भवेच्छरीरमन्यद्विदुरात्मनो बुधः ॥ २९ ॥

*अनाद्यनिर्वाच्यमपीह कारणं मायाप्रधानं* तु परं शरीरकम् ।

*उपाधिभेदात्तु यतः पृथक्स्थितं स्वात्मानमात्मन्यवधारयेत् क्रमात् *॥ ३० ॥

कोशेषु पंचस्वपि तत्तदाकृतिर्विभाति संगात्स्फटिकोपलो यथा ।

असंगरूपोऽयमजो यतोऽद्वयो विज्ञायतेऽस्मिन्परितो विचारिते ॥ ३१ ॥

बुद्धेस्त्रिधा वृत्तिरपीह दृश्यते स्वप्नादिभेदेन गुणत्रयात्मनः ।

अन्योन्यतोऽस्मिन्व्यभिचारतो मृषा नित्ये परे ब्रह्मणि केवले शिवे ॥ ३२ ॥

देहिन्द्रियप्राणमनश्चिदात्मनां संघादजस्त्रं परिवर्तते धियः ।

वृत्तिस्तमोमूलतयाऽज्ञलक्षणा यावद्भवेत्तावदसौ भवोद्भवा ॥ ३३ ॥

*नेति प्रमाणेन निराकृतोखिलो ह्रदा समास्वादितचिद्धनामृतः ।*

*त्यजेदशेषं जगदात्तसद्रसं पीत्वा यथाऽम्भः प्रजहाति तत्फलम् ॥* ३४ ॥


[अत्र भागलक्षणा, पञ्चीकरणम्, देहादीनां मायाकृतौपाधिकत्वम्, नेति नेति उपायेन
जगतो निराकरणम् इत्यादिकमद्वैतिनां ग्रन्थेषु दृश्यते । एतानि
तदितरमतीयैरभ्युपगतानीति नाहं जानामि । अथवा एतेषां तैरन्यरीत्या व्याख्यातं
वा इत्यपि ज्ञातुकामोऽहमित्येतदुक्त्वा विरमामि । अन्यच्च मायासीताविषयो
वाल्मीकिरामायणेऽप्यभ्युपगतो वा ?]

regards

subrahmanian.v






>
> The above 3 slokas are from skAnda purANa which is vyAsa virachita.
>
> Which implies that the "tat-tvaM-asi" mahAvAkya points towards
> jIva-brahma-abhEda tattva which was approved by vyAsa Himself.
>
> However, I need the exact location of these slokas in kAshi mAhAtmya.
>
> Grateful if the source can be shown.
>
> regs,
> sriram
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list