[Advaita-l] manyu-sUktaM - as per dvaita siddhAnta

V Subrahmanian v.subrahmanian at gmail.com
Fri Mar 20 02:21:48 CDT 2015


On Thu, Mar 19, 2015 at 6:57 AM, Srinath Vedagarbha via Advaita-l

>
> But so called "yagna-centric view" was offered to deny/reject bhagvat para
> artha for mantra/brAhmaNa parts of texts. It was rejected so on the basis
> that such artha are apramANa.
>


>   Isn't gIta pramAna for those sampradAyavits?
> The very division of spectrum of vEdic texts into karama-kAnDa and
> jnyAna-kAnDa is artificial and apramANika. On one hand there is no sAdhaka
> pramANa, and on the other there is shruti virOdha for such division.
>

All the above is a result of wrong understanding/influence.

For example, in the Bhashya for the Ishavasyopanishad 9, at the end
Shankara says: न हि शास्त्रविहितं किञ्चिदकर्तव्यतामियात् [Nothing enjoined
by the scriptures can be unworthy of performance.] Of course, it is another
matter that the Mundakopanishad Chapter I - Section 2, for example, has
extensively criticized the karma portions of the Veda.
The Bhashya in the Brihadaranyka Upanishad 4.4.22 where the mantra: तमेतं
वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसा अनाशकेन itself speaks
volumes on Shankara's respect, regard and devotion to the veda pUrva
bhAga.  He concludes the discussion thus: एवं कर्मकाण्डेन अस्य
एकवाक्यतावगतिः [In this manner, that is, the relevance of the Veda
PUrva-prescribed nitya karma involving yajna, dāna, tapas, etc.  that are
meant for acquiring chitta shuddhi, the Moksha-teaching Jnana KANda becomes
aligned as one 'complete shAstra'.]  Thus, for Shankara, the Veda pUrva
bhAga is an indispensable element in the attaining of the goal of the
Upanishads.  This 'ekavākyatā' stated by Shankara is also based on the
Bhagavadgita 18th chapter:

यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ।
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ ५ ॥
भाष्यम्
 यज्ञः दानं तपः इत्येतत् त्रिविधं कर्म न त्याज्यं न त्यक्तव्यम्, कार्यं
करणीयम् एव तत् । कस्मात्? यज्ञः दानं तपश्चैव पावनानि विशुद्धिकराणि मनीषिणां
फलानभिसंधीनाम् इत्येतत् ॥
एतान्यपि तु कर्माणि
सङ्गं त्यक्त्वा फलानि च ।
कर्तव्यानीति मे पार्थ
निश्चितं मतमुत्तमम् ॥ ६ ॥

 एतान्यपि तु कर्माणि यज्ञदानतपांसि पावनानि उक्तानि सङ्गम् आसक्तिं तेषु
त्यक्त्वा फलानि च तेषां परित्यज्य कर्तव्यानि इति अनुष्ठेयानि इति मे मम
निश्चितं मतम् उत्तमम् ॥
   ‘निश्चयं शृणु मे तत्र’ (भ. गी. १८-४)
<http://advaitasharada.sringeri.net/php/format.php?bhashya=Gita&page=18&hval=%20%E2%80%98%E0%A4%A8%E0%A4%BF%E0%A4%B6%E0%A5%8D%E0%A4%9A%E0%A4%AF%E0%A4%82%20%E0%A4%B6%E0%A5%83%E0%A4%A3%E0%A5%81%20%E0%A4%AE%E0%A5%87%20%E0%A4%A4%E0%A4%A4%E0%A5%8D%E0%A4%B0%E2%80%99%20%28%E0%A4%AD.%20%E0%A4%97%E0%A5%80.%20%E0%A5%A7%E0%A5%AE-%E0%A5%AA%29%20#BG_C18_V04>
 इति
प्रतिज्ञाय, पावनत्वं च हेतुम् उक्त्वा, ‘एतान्यपि कर्माणि कर्तव्यानि’
इत्येतत् ‘निश्चितं मतमुत्तमम्’ इति प्रतिज्ञातार्थोपसंहार एव, न अपूर्वार्थं
वचनम्, ‘एतान्यपि’ इति प्रकृतसंनिकृष्टार्थत्वोपपत्तेः । सासङ्गस्य फलार्थिनः
बन्धहेतवः एतान्यपि कर्माणि मुमुक्षोः कर्तव्यानि इति अपिशब्दस्य अर्थः । न तु
अन्यानि कर्माणि अपेक्ष्य ‘एतान्यपि’ इति उच्यते ॥
 अन्ये तु वर्णयन्ति — नित्यानां कर्मणां फलाभावात् ‘सङ्गं त्यक्त्वा फलानि च’
इति न उपपद्यते । अतः ‘एतान्यपि’ इति यानि काम्यानि कर्मणि नित्येभ्यः
अन्यानि, एतानि अपि कर्तव्यानि, किमुत यज्ञदानतपांसि नित्यानि इति । तत् असत्,
नित्यानामपि कर्मणाम् इह फलवत्त्वस्य उपपादितत्वात्   ‘यज्ञो दानं तपश्चैव
पावनानि’ (भ. गी. १८-५)
<http://advaitasharada.sringeri.net/php/format.php?bhashya=Gita&page=18#BG_C18_V05>
 इत्यादिना
वचनेन । नित्यान्यपि कर्माणि बन्धहेतुत्वाशङ्कया जिहासोः मुमुक्षोः कुतः
काम्येषु प्रसङ्गः?   ‘दूरेण ह्यवरं कर्म’ (भ. गी. २-४९)
<http://advaitasharada.sringeri.net/php/format.php?bhashya=Gita&page=02#BG_C02_V49>
 इति
च निन्दितत्वात्,   ‘यज्ञार्थात् कर्मणोऽन्यत्र’ (भ. गी. ३-९)
<http://advaitasharada.sringeri.net/php/format.php?bhashya=Gita&page=03#BG_C03_V09>
 इति
च काम्यकर्मणां बन्धहेतुत्वस्य निश्चितत्वात्,   ‘त्रैगुण्यविषया वेदाः’ (भ.
गी. २-४५)
<http://advaitasharada.sringeri.net/php/format.php?bhashya=Gita&page=02#BG_C02_V45>
   ‘त्रैविद्या
मां सोमपाः’ (भ. गी. ९-२०)
<http://advaitasharada.sringeri.net/php/format.php?bhashya=Gita&page=09&hval=%20%E2%80%98%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A5%88%E0%A4%B5%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%AF%E0%A4%BE%20%E0%A4%AE%E0%A4%BE%E0%A4%82%20%E0%A4%B8%E0%A5%8B%E0%A4%AE%E0%A4%AA%E0%A4%BE%E0%A4%83%E2%80%99%20%28%E0%A4%AD.%20%E0%A4%97%E0%A5%80.%20%E0%A5%AF-%E0%A5%A8%E0%A5%A6%29%20#BG_C09_V20>
   ‘क्षीणे
पुण्ये मर्त्यलोकं विशन्ति’ (भ. गी. ९-२१)
<http://advaitasharada.sringeri.net/php/format.php?bhashya=Gita&page=09#BG_C09_V21>
 इति
च, दूरव्यवहितत्वाच्च, न काम्येषु ‘एतान्यपि’ इति व्यपदेशः ॥

The next few verses of the BG 18th ch. along with the bhāṣyam will also
reveal to the uninformed and the misinformed persons  Advaita's according a
status to the veda pūrva bhāga that is not in any way less than the
Upaniṣadic bhāga.  In fact the BSB:

   - ब्रह्मसूत्रभाष्यम् । तृतीयः अध्यायः । चतुर्थः
   पादः । सर्वापेक्षाधिकरणम् । सूत्रम् २६
   सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥ २६ ॥

   अग्रे पठन्तु...
   <http://advaitasharada.sringeri.net/php/format.php?bhashya=BS&page=03#BS_C03_S04_V26#%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A4%B5%E0%A4%A4%E0%A5%8D>
   - ब्रह्मसूत्रभाष्यम् । तृतीयः अध्यायः । चतुर्थः
   पादः । आश्रमकर्माधिकरणम् । सूत्रम् ३३ - भाष्यम्
   विद्यासहकारीणि च एतानि स्युः, विहितत्वादेव ‘तमेतं वेदानुवचनेन ब्राह्मणा
   विविदिषन्ति’ इत्यादिना ; तदुक्तम् — ‘सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्’
   (ब्र. सू. ३-४-२६)
   <http://advaitasharada.sringeri.net/php/format.php?bhashya=BS&page=03#BS_C03_S04_V26>
   इति । न चेदं विद्यासहकारित्ववचनमाश्रमकर्मणां प्रयाजादिवत् विद्याफलविषयं
   मन्तव्यम्, अविधिलक्षणत्वाद्विद्यायाः, असाध्यत्वाच्च विद्याफलस्य ।
   विधिलक्षणं हि साधनं दर्शपूर्णमासादि स्वर्गफलसिषाधयिषया सहकारिसाधनान्तरम्
   अपेक्षते, नैवं विद्या । तथा चोक्तम् — ‘अत एव चाग्नीन्धनाद्यनपेक्षा’
   (ब्र. सू. ३-४-२५)
   <http://advaitasharada.sringeri.net/php/format.php?bhashya=BS&page=03#BS_C03_S04_V25>
   इति । तस्मादुत्पत्तिसाधनत्व एव एषां सहकारित्ववाचोयुक्तिः । न च अत्र
   नित्यानित्यसंयोगविरोध आशङ्क्यः, कर्माभेदेऽपि संयोगभेदात् ; नित्यो हि एकः
   संयोगो यावज्जीवादिवाक्यकल्पितः, न तस्य विद्याफलत्वम् ; अनित्यस्तु अपरः
   संयोगः ‘तमेतं वेदानुवचनेन’ (बृ. उ. ४-४-२२)
   <http://advaitasharada.sringeri.net/php/format.php?bhashya=Brha&page=04#BR_C04_S04_V22>
   इत्यादिवाक्यकल्पितः, तस्य विद्याफलत्वम् — यथा एकस्यापि खादिरत्वस्य नित्येन
   संयोगेन क्रत्वर्थत्वम्, अनित्येन संयोगेन पुरुषार्थत्वम्, तद्वत् ॥ ३३ ॥

In the Br.up.bhāṣya Shankara has said that the due performance of
devotional practices aimed at various devatas and pitṛs will confer the
necessary samskaras to the aspirant in gaining Brahma vidyā by their grace.
No doubt all such practices are of the veda pūrva bhāga.


>   it implies a artificial line being drawn between mantra/brAhmaNa part
> and Upanishadic part. Perhaps, this may be due to literally interpreting
> "anta" in vEdAnta as "end"?
>

Such is not any interpretation, but the very teaching of the Veda:

In the Taittiriya Aranyaka (I 10) wherein occurs the vedic mantra:
na karmaNaa na prajayA .., the concluding portion is: yo vedAdau
svaraH proktaH, vedAnte cha pratiShThitaH . While commenting on this
in his Bhashyam, Sri Sayanacharya writes:

The `vedAdi' = in the beginning (commencement) portion of the Vedas
like `agnimILe purohitam', `iShetvorjetvA', etc. the commencement is
made with the pranava Om.

The `vedAnta' = in the end portion of the Vedas namely the
mantra `Omityetad aksharamidam sarvam' = All this is the Letter Om' ,
the Om is present.

The idea is: the Rg veda samhita is the beginning of the Vedic
literature. The Atharvana veda Upanishat (Mandukya) is the end
portion of the Vedic literature. In the commencement and in the
concluding portions the syllable Om is chanted (present =
pratiShThitaH).

So, 'Vedanta' is the end portions of the Veda. 'anta' is also 'nirṇaya' as
is evidenced in the BG 2.16.

subrahmanian.v


>
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list