[Advaita-l] Moksha

V Subrahmanian v.subrahmanian at gmail.com
Tue Mar 24 12:40:11 CDT 2015


ब्रह्मसूत्रभाष्यम् । प्रथमः अध्यायः । प्रथमः
पादः । समन्वयाधिकरणम् । सूत्रम् ४ - भाष्यम्
‘किं तद्ब्रह्म ?’ इत्याकाङ्क्षायां तत्स्वरूपसमर्पणेन सर्वे वेदान्ता
उपयुक्ताः — नित्यः सर्वज्ञः सर्वगतो नित्यतृप्तो नित्यशुद्धबुद्धमुक्तस्वभावो
विज्ञानमानन्दं ब्रह्म इत्येवमादयः । तदुपासनाच्च शास्त्रदृष्टोऽदृष्टो मोक्षः
फलं भविष्यति ।



ब्रह्मसूत्रभाष्यम् । प्रथमः अध्यायः । प्रथमः
पादः । समन्वयाधिकरणम् । सूत्रम् ४ - भाष्यम्

मोक्षाख्यमशरीरत्वं नित्यमिति सिद्धम्


In the same bhāṣya one can see this too, that mokṣa is not something
produced:

यस्य तूत्पाद्यो मोक्षः, तस्य मानसं वाचिकं कायिकं वा कार्यमपेक्षत इति
युक्तम् । तथा विकार्यत्वे च । तयोः पक्षयोर्मोक्षस्य ध्रुवमनित्यत्वम् । न हि
दध्यादि विकार्यम् उत्पाद्यं वा घटादि नित्यं दृष्टं लोके ।  You can see the
other methods of saying what moksha is not  in this discussion.

ब्रह्मसूत्रभाष्यम् । प्रथमः अध्यायः । प्रथमः
पादः । ज्योतिश्चरणाधिकरणम् । सूत्रम् २४ - भाष्यम्

यत्र हि निरस्तसर्वविशेषसम्बन्धं परं ब्रह्मात्मत्वेनोपदिश्यते, तत्रैकरूपमेव
फलं मोक्ष इत्यवगम्यते । यत्र तु गुणविशेषसम्बन्धं प्रतीकविशेषसम्बन्धं वा
ब्रह्मोपदिश्यते, तत्र संसारगोचराण्येवोच्चावचानि फलानि दृश्यन्ते — ‘अन्नादो
वसुदानो विन्दते वसु य एवं वेद’ (बृ. उ. ४-४-२४)
<http://advaitasharada.sringeri.net/php/format.php?bhashya=Brha&page=04&hval=%E2%80%98%E0%A4%85%E0%A4%A8%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%A6%E0%A5%8B%20%E0%A4%B5%E0%A4%B8%E0%A5%81%E0%A4%A6%E0%A4%BE%E0%A4%A8%E0%A5%8B%20%E0%A4%B5%E0%A4%BF%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A4%A4%E0%A5%87%20%E0%A4%B5%E0%A4%B8%E0%A5%81%20%E0%A4%AF%20%E0%A4%8F%E0%A4%B5%E0%A4%82%20%E0%A4%B5%E0%A5%87%E0%A4%A6%E2%80%99%20%28%E0%A4%AC%E0%A5%83.%20%E0%A4%89.%20%E0%A5%AA-%E0%A5%AA-%E0%A5%A8%E0%A5%AA%29#BR_C04_S04_V24>
इत्याद्यासु श्रुतिषु ।

There are many more statements made by Shankara in the bhāsyas, but the
above may be taken as representative.  If one understands what those mean,
with the help of a good translation and a reliable master, things will
become clear.

regards
subrahmanian.v

On Tue, Mar 24, 2015 at 9:33 PM, sreenivasa murthy via Advaita-l <
advaita-l at lists.advaita-vedanta.org> wrote:

>  Respected Scholars of this group,
> May I request the members to explain what moksha is in Sri Shankara's own
> words.Thanking you,With warm and respectful regards,Sreenivasa Murthy
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list