[Advaita-l] Shankara authenticates Shiva as the son of Brahma

Venkatesh Murthy vmurthy36 at gmail.com
Mon Aug 15 07:36:18 CDT 2016


Namaste

Adi Sankara has accepted Siva as Brahman in his Bhashyas. See the
below quotes. You cannot argue Siva means only generally 'Áuspicious'
but not the God Siva. Because even Vishnu can generally mean 'All
Pervading' but not the God Vishnu. Narayana can generally mean
''Resting place for all' but not the God Narayana.

Mundaka Bhashya

अतः किं कृतेन कर्मणा आयासबहुलेनानर्थसाधनेन इत्येवं निर्विण्णोऽभयं ****
शिवमकृतं ****नित्यं पदं यत्, तद्विज्ञानार्थं विशेषेणाधिगमार्थं स
निर्विण्णो ब्राह्मणः गुरुमेव आचार्यं शमदमादिसम्पन्नम् अभिगच्छेत् ।

त एते कर्माणि विज्ञानमयश्च आत्मा उपाध्यपनये सति परे अव्यये
अनन्तेऽक्षये ब्रह्मणि
आकाशकल्पेऽजेऽजरेऽमृतेऽभयेऽपूर्वेऽनपरेऽनन्तरेऽबाह्येऽद्वये **** शिवे
****शान्ते सर्वे एकीभवन्ति अविशेषतां गच्छन्ति एकत्वमापद्यन्ते
जलाद्याधारापनय इव सूर्यादिप्रतिबिम्बाः सूर्ये, घटाद्यपनय इवाकाशे
घटाद्याकाशाः ॥

Brihadaranyaka Bhashya

विज्ञानं विज्ञप्तिः विज्ञानम्, तच्च आनन्दम्, न
विषयविज्ञानवद्दुःखानुविद्धम्, किं तर्हि प्रसन्नं ****शिवमतुलमनायासं
**** नित्यतृप्तमेकरसमित्यर्थः । किं तत् ब्रह्म उभयविशेषणवद्रातिः रातेः
षष्ठ्यर्थे प्रथमा, धनस्येत्यर्थः ;

सर्वसमाप्तौ तु कस्य विरोध आशङ्क्येत अद्वैते केवले ****शिवे *****सिद्धे
; नाप्यविरोधता, अत एव ।

Kena Bhashya

नित्यं **** शिवमचलमिच्छन्पप्रच्छेति **** कल्प्यते — केनेषितमित्यादि ।

Prashna Bhashya

अथेदानीं साध्यसाधनविलक्षणमप्राणममनोगोचरमतीन्द्रियमविषयं **** शिवं ****
शान्तमविकृतमक्षरं सत्यं परविद्यागम्यं पुरुषाख्यं सबाह्याभ्यन्तरमजं
वक्तव्यमित्युत्तरं प्रश्नत्रयमारभ्यते ।

तेषु शान्तेष्वात्मस्वरूपमुपाधिभिरन्यथा विभाव्यमानमद्वयमेकं ****शिवं
**** शान्तं भवतीत्येतामेवावस्थां पृथिव्याद्यविद्याकृतमात्रानुप्रवेशेन
दर्शयितुं दृष्टान्तमाह

यत एवमतः शुभ्रं शुद्धम्, सर्वविशेषणरहितत्वादक्षरम्, सत्यं
पुरुषाख्यमप्राणममनोगोचरं ****शिवं **** शान्तं सबाह्याभ्यन्तरमजं वेदयते
विजानाति यस्तु सर्वत्यागी हे सोम्य, सः सर्वज्ञः न तेनाविदितं
किञ्चित्संभवति

परमार्थतोऽनुपाधिकृतं च तत्त्वमेकमेवाद्वितीयमुपादेयं
सर्वतार्किकबुद्ध्यनवगम्यं ह्यजमभयं ****शिवमिष्यते **** ।

Mandukya Bhashya

अत एव शान्तम् अविक्रियम्, ****शिवं ****यतः अद्वैतं भेदविकल्परहितं
चतुर्थं तुरीयं मन्यन्ते, प्रतीयमानपादत्रयरूपवैलक्षण्यात् । स आत्मा स
विज्ञेयः इति । प्रतीयमानसर्पदण्डभूच्छिद्रादिव्यतिरिक्ता यथा रज्जुः,
तथा ‘तत्त्वमसि’ इत्यादिवाक्यार्थः आत्मा ‘अदृष्टो द्रष्टा’ (बृ. उ.
३-७-२३) ‘न हि द्रष्टुदृष्टेर्विपरिलोपो विद्यते’ (बृ. उ. ४-३-२३)
इत्यादिभिरुक्तो यः, स विज्ञेय इति भूतपूर्वगत्या । ज्ञाते द्वैताभावः


प्रपञ्चोपशमः ****शिवः ****अद्वैतः संवृत्तः एवं यथोक्तविज्ञानवता
प्रयुक्त ओङ्कारस्त्रिमात्रस्त्रिपाद आत्मैव ;

यस्मात्सर्वानर्थोपशमरूपत्वादद्वयं **** शिवमभयम्,***** अतः एवं
विदित्वैनम् अद्वैते स्मृतिं योजयेत् ;

Chandogya Bhashya

यच्चाजममृतमभयं **** शिवमद्वितीयम्, ****तत्सत्यं स आत्मा तव,

On Mon, Aug 15, 2016 at 4:07 PM, D Gayatri via Advaita-l
<advaita-l at lists.advaita-vedanta.org> wrote:
>> The Upanishad did not suggest that Himavan's daughter is what is meant by
>> Uma in that name for Narasimha.  There may be a name similar to that for
>> Lakshmi.  That is beside the point.  We are interested only the Himavan's
>> daughter uma.
>
> Nor does Shankara suggest that Shiva is brahman anywhere in his
> bhAshyas whereas he says explicitly that Shiva is created in his
> bhashya on BU (going around in circles again, aren't we?)
>
>
>> In fact, the words Rudra and Pashupathy are also applied by vaishnavas to
>> Vishnu and a commentary is also given. By that, the BU creation of Rudra, as
>> pashupathy, is applicable to Vishnu alone and nothing in the BU upanishad
>> says that Vishnu is the uncreated one.   I have seen this bigoted attitude:
>> Whenever Rudra is praised, it is actually Vishnu is praised.  Whenever Rudra
>> is created or born, it is Shiva.  Surely, advaitins have no such
>> compulsions.
>
>
> Here, we should look at what bhagavatpAda says and he says Narayana is
> uncreated paramAtman. Rest all, I should say are your personal
> conclusions.
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org



-- 
Regards

-Venkatesh


More information about the Advaita-l mailing list