[Advaita-l] Rudra creates Brahmā and Viṣṇu

D Gayatri dgayatrinov10 at gmail.com
Thu Aug 18 12:59:59 CDT 2016


The above is directly contradicted by the Mahabharata itself.

In Mahabharata shanti parvan, it is mentioned by Krishna himself that
both Rudra and Brahma have birth from Narayana (from Mbh 12.328, see
verses 11 and 12 below) -

श्रीभगवानुवाच||

ऋग्वेदे सयजुर्वेदे तथैवाथर्वसामसु | पुराणे सोपनिषदे तथैव ज्योतिषेऽर्जुन ||८||

 साङ्ख्ये च योगशास्त्रे च आयुर्वेदे तथैव च | बहूनि मम नामानि
कीर्तितानि महर्षिभिः ||९||

 गौणानि तत्र नामानि कर्मजानि च कानिचित् | निरुक्तं कर्मजानां च शृणुष्व
प्रयतोऽनघ ||१०||

कथ्यमानं मया तात त्वं हि मेऽर्धं स्मृतः पुरा ||१०||

नमोऽतियशसे तस्मै देहिनां परमात्मने | नारायणाय विश्वाय निर्गुणाय
गुणात्मने ||११||

यस्य प्रसादजो ब्रह्मा रुद्रश्च क्रोधसम्भवः | योऽसौ योनिर्हि सर्वस्य
स्थावरस्य चरस्य च ||१२||

(From Narayana' prasAda, brahma arises, from his krodha, Rudra arises).


Krishna goes on to say that brahma and rudra are mere nimitta matras
at the will of Aniruddha/Vishnu.

अष्टादशगुणं यत्तत्सत्त्वं सत्त्ववतां वर | प्रकृतिः सा परा मह्यं रोदसी
योगधारिणी ||१३|| ऋता सत्यामराजय्या लोकानामात्मसञ्ज्ञिता ||१३||
तस्मात्सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः | ततो यज्ञश्च यष्टा च
पुराणः पुरुषो विराट् ||१४|| अनिरुद्ध इति प्रोक्तो लोकानां प्रभवाप्ययः
||१४|| ब्राह्मे रात्रिक्षये प्राप्ते तस्य ह्यमिततेजसः |
प्रसादात्प्रादुरभवत्पद्मं पद्मनिभेक्षण ||१५|| तत्र ब्रह्मा समभवत्स
तस्यैव प्रसादजः ||१५|| अह्नः क्षये ललाटाच्च सुतो देवस्य वै तथा |
क्रोधाविष्टस्य सञ्जज्ञे रुद्रः संहारकारकः ||१६|| एतौ द्वौ
विबुधश्रेष्ठौ प्रसादक्रोधजौ स्मृतौ | तदादेशितपन्थानौ सृष्टिसंहारकारकौ
||१७|| निमित्तमात्रं तावत्र सर्वप्राणिवरप्रदौ ||१७||


Also, given that we have BG (which is part of Mbh) one of the
prasthAna-trayas which was commented by Shankara, which unanimously
proclaims the supremacy of Vishnu, and given that Shankara quotes
multiple instances of Vishnu stuti only from the Mahabharata, we can
take that alone to be the true vedAntic position of Shankara.

2016-08-18 22:01 GMT+05:30 V Subrahmanian via Advaita-l
<advaita-l at lists.advaita-vedanta.org>:
> The Mahabharata BORI edition has these verses:
>
> http://bombay.indology.info/mahabharata/text/UD/MBh13.txt
>
> 13014183a योऽसृजद्दक्षिणादङ्गाद्ब्रह्माणं लोकसंभवम्
> 13014183c वामपार्श्वात्तथा विष्णुं लोकरक्षार्थमीश्वरः
> 13014183e युगान्ते चैव संप्राप्ते रुद्रमङ्गात्सृजत्प्रभुः
> 13014184a स रुद्रः संहरन्कृत्स्नं जगत्स्थावरजङ्गमम्
> 13014184c कालो भूत्वा महातेजाः संवर्तक इवानलः
> 13014185a एष देवो महादेवो जगत्सृष्ट्वा चराचरम्
> 13014185c कल्पान्ते चैव सर्वेषां स्मृतिमाक्षिप्य तिष्ठति
>
> Mahadeva created from his right side of the body Brahmā and from the
> left, Vishnu for the purpose of creation and sustenance of the
> universe. At the end of the creation, from himself created Rurda.
>
>
> regards
>
> subrahmanian.v
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org


More information about the Advaita-l mailing list