[Advaita-l] Nyaya Sudha Objections 1

V Subrahmanian v.subrahmanian at gmail.com
Mon Feb 8 04:09:04 CST 2016


On Mon, Feb 8, 2016 at 11:52 AM, Venkatesh Murthy via Advaita-l <
advaita-l at lists.advaita-vedanta.org> wrote:

>  Namaste
>
> DR. B.N.K. Sharma has written a condensed translation of Nyaya Sudha
> in English.
>
> We can discuss the objections of the Teeka Raayaru Jayatirtha and see
> if his objections against Advaita are legitimate. Is he correctly
> understanding Advaitis or simply finding faults?
>
> Dvaitis think if a person has studied Nyaya Sudha he is a Dvaita
> Pandita. This is the best book from the Dvaitis side.
>
> First Adhyaya of Brahma Sutras is Samanvaya. Samanvaya is all
> Upanishads are logically connected and describing Brahman only. Not
> some other thing.
>
> Here there is one objection.
>
> Advaitis say Brahman cannot be expressed in words. If Brahman is
> Avacya means cannot be expressed in words how can you talk about
> Samanvaya of Srutis. You yourself said even Sruti cannot express
> Brahman.


Advaitins do not say that the Shrutis or words do not at all express
Brahman.  They admit that Brahman is taught by the means of lakṣaṇā vṛtti
by the Shruti/words. There is no rule that a word should convey an object
only through vāchya; it can be lakṣaṇayā too. This is acceptable to all
shāstras. If this is not admitted no vyvahara can take place.

It would be interesting to note that Sri Madhvacharya himself has accepted
and authorised the use of 'gauṇa' vṛtti, that is definitely not the vāchya
vṛtti of words.  Here is an article by a Dvaitin on the topic: 'the Pūrva
Mimamsā doctrine favors Dvaita siddhānta'.  In this article he quotes
Madhva for the manner in which gauṇa vṛtti is to be used for the famous
shruti passages that teach abheda.  Madhva gives five ways of treating an
'abheda' instruction, is a non-literal sense but giving a figurative
meaning:

मीमांसादर्शनस्य द्वैतोपयोगित्वम्
>

*http://tinyurl.com/l8xlhn4 <http://tinyurl.com/l8xlhn4>*

//जीवब्रह्मणोः जीवानां परस्परं जडानां च भेदः द्वैतनयेऽभ्युपेयते ।
सम्मतश्चायं भेदाभ्युपगमः मीमांसकानामपि । वेदः किं जीवब्रह्मणोरभेदं
प्रतिपादयति आहोस्वित् भेदमित्यस्यां विप्रतिपत्तौ भेदप्रतिपादनस्य
उपकारकतन्त्रान्तरसिध्दत्वे द्वैतवादिनां प्राबल्यं जात्या सम्भवतीति
निरुपयितुं मीमांसादर्शनोपयोगः चिकीर्षितः । यदि वेदे उपनिषत्सु च भेदावेदकानि
बहूनि वाक्यानि, आपात्तोऽभेदप्रतिपादकानि कानिचन वाक्यानि समुल्लसन्ति । तर्हि
तेषां विरोधः कथं परिहरणीय इति शङ्का समुन्मिषति । अत्र भेदवादिनां एवं
विमर्शप्रणाली चकास्ति । निरवकाशबहुवाक्यबाधस्याऽन्याय्यत्वात् भेदस्य
बहुप्रमाणासिध्दत्वाच्च् अभेदप्रतिपादकागमानां भेदाविरोद्ध्यर्थः गौणः कथनीयः
इति । अत्र मीमांसादर्शनसम्मतिकथने सिध्दमस्माकमभिलषितम् । अतोऽत्र पूर्वं
द्वैतदर्शनरीत्या अभेदवाक्यविमर्शक्रमः ततः पूर्वमीमांसाशास्त्रसम्मतिश्च
प्रतिपाद्यते । अभेदश्रुतयः भेदाविरोधिन्यः (भेदपोषकाः) ‘तत्त्वमसि’ (छा.
६.३.१०) ‘अहं ब्रह्मास्मि’ (बृ. १.४.१०) ‘अयमात्मा ब्रह्म’ (बृ.२.५.१९)
‘प्रज्ञानं ब्रह्म’ इति अद्वैतप्रतिपाद्कत्वेनाभिलषिताः श्रुतयः प्रत्यक्ष
–अनुमानागमविरोधेन सादृश्याभेदपरा इति भेद एवैदम्पर्यं श्रुतीनां द्वैतनये
प्रसाधितम् । तथाहि –श्रुतिः जीवब्रह्मणोरभेदं प्रतिपादयन्ति आपाततः दृश्यते ।
तथापि प्रत्यक्षविरुध्दमर्थं कथं वा श्रुतिः प्रतिपादयेत् ।
सार्वज्ज्ञादिगुणविशिष्टः परमात्मा अल्पगुणको हि जीवः । नानन्योः अभेदः शक्यते
वक्तुं जलानलयोरिव विरुध्दधर्माधिकरणयोः । अतोऽत्र प्रत्यक्षविरोधपरिहाराय
श्रुतेः गौणोऽर्थः कथनीयः । तदुक्तमानन्दतीर्थभगवत्पादाचार्यैः
ब्रह्मसूत्रानुव्याख्याने –
*यजमानप्रस्तरत्वं यथानार्थः श्रुतेर्भवेत् ।**ब्रह्मत्वमपि जीवस्य
प्रत्यक्षस्याविशेषतः ॥**स्वातन्त्र्ये च विशिष्टत्वे स्थानमत्यैक्ययोरपि
।**सादृश्ये
चैक्यवाक् सम्यक् सावकाशा यथेष्टतः ॥ इति* (पुट- ७६१-७६९)

१.*स्वातन्त्र्येऽभेदव्यपदेशो यथा* – वशीकृतग्रामं देवदत्तमभिवीक्ष्य
‘देवदत्तोऽयं ग्रामः’ इत्युच्यते । अत्र सर्वोप्ययं जनपदः देवदत्ताधीन
इत्येवार्थः । तथैव जीवजडात्मकं सर्वमपीदं विश्वं ब्रह्माधीनमिति तस्य
स्वातन्त्र्यबोधनाय सर्वात्मकत्वमुच्यते – ‘सर्वं खल्विदं ब्रह्म’ ब्रह्मैवेदं
सर्वं’ ‘तत्त्वमसि’ इत्यादि ।

२.*विशिष्टत्वेऽभेदव्यपदेशो यथा* – ‘वसिष्ठोऽयम् वामदेवोऽयम्’ इति । अत्र
कस्मिंश्चन कर्मानुष्ठानचतुरे विप्रे क्रियमाणः वशिष्ठशाब्दव्यपदेशः यथा गौणः
तथैव जीवे क्रियमाणोऽपि ब्रह्मत्वव्यपदेशः
यथायोग्यानन्दपूर्णतादिवैशिष्ट्यप्रज्ज्ञापक एव ।

३.*स्थानैक्येऽभेदव्यपदेशो यथा* – ‘गोष्ठे गावः एकीभवन्ति’ इत्यत्र
एकस्थानस्थित्वनिमित्तेन यथा अभेदव्यपदेशः तथैव
वैकुण्ठादिरुपमुक्तस्थानस्थितत्वरुपस्थानैक्यमादायायमभेदोपदेशः ।

४.*मत्यैक्येऽभेदव्यपदेशो यथा* – ‘अस्मिन् ग्रामे ब्राह्मणा एकीभूताः’ इति ।
मत्यैक्यनिमित्तोऽयमभेदव्यपदेश इति स्फुटः ।

५.*सादृश्येऽभेदव्यपदेशो यथा* – ‘अग्निर्माणवक’ इत्यादि । अत्र
पावनत्वादिधर्ममनुलक्ष्य अग्न्यभेदः उक्तः । एवं च प्रकृते
उपजीव्यप्रत्यक्षविरोधेन अभेदश्रुतिः गौणाभेद पर इति निर्गलितोऽर्थः ।
श्रुतेः गौणार्थवर्णनं पूर्वमीमांसानयसम्मतम्[सम्पादयतु
<https://sa.wikipedia.org/w/index.php?title=%E0%A4%AE%E0%A5%80%E0%A4%AE%E0%A4%BE%E0%A4%82%E0%A4%B8%E0%A4%BE%E0%A4%A6%E0%A4%B0%E0%A5%8D%E0%A4%B6%E0%A4%A8%E0%A4%B8%E0%A5%8D%E0%A4%AF_%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A5%88%E0%A4%A4%E0%A5%8B%E0%A4%AA%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%BF%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%AE%E0%A5%8D&action=edit&section=2>
]


>
> *ओम्*
>
>
If the above methods are not a mockery of the Vedic instruction, one
wonders what else is.

regards
subrahmanian.v






> Then what is there to show Samanvaya of the texts. It is a
> 'mockery' .
>
> Therefore BNK Sharma is saying 'all talk of Samyak Anvaya = Samanvaya
> of Sastra in Brahman would be a mockery'.
>
> Then why is Adi Sankara writing so much about Samanvaya in his Bhashya?
>
> How to answer this objection? Kindly think about it and reply.
>
>
> --
> Regards
>
> -Venkatesh
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list