[Advaita-l] [advaitin] Word cannot illumine Brahman - Kenopanishat

Sanju Nath sanjivendra at gmail.com
Mon Feb 29 07:47:37 CST 2016


प्रणाम श्री सुब्रह्मण्यम जी,

Thank you for such an illuminating post.  A post that I have to read over and over again, including referencing the quotes given. But looking forward to such homework as part of sadhana.

This is what makes member of this group valuable beyond words for me.

धन्यवाद,
Sanju

> On Feb 29, 2016, at 1:08 AM, V Subrahmanian v.subrahmanian at gmail.com [advaitin] <advaitin at yahoogroups.com> wrote:
> 
> The Kenopanishat 1.5 and the Bhashyam make it clear that 'word', 'vāk' cannot illumine Brahman:
> Kenopanishat 1.5
> यद्वाचानभ्युदितं येन वागभ्युद्यते ।
> तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ५ ॥
> 5     That which cannot be expressed by speech, but by which speech is expressed—That alone know as Brahman and not that which people here worship. 
> The bhashya too makes it clear that 'vāk', word, which is itself illumined by Brahman, that is, the expressing of the word is possible by the power, light, that is Brahman, is unable to illumine Brahman . 
> The Vedic word is also no different from any other word, since the vedic word is also a group of letters.  The uttering of the vedic word is also on the same mechanism as the worldly word. The mimamsa dictum: य एव लौकिकाः शब्दाः त एव वैदिकाः ['Those that are the worldly words, they alone are the vedic words'] is accepted by the Vedantins too. 
> The above declaration of the Kenopanishat, apart from the other passage ' 'न तत्र वाग्गच्छति..’ [’words do not contact/reach Brahman'] of this very upanishat, and the Taittiriya upanishat 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह’ ['from whence (Brahman) words, along with the mind, recede'], however does not preclude the Vedic words from teaching about Brahman. Shankaracharya has shown that the upanishads succeed in bringing about the knowledge of Brahman in the intellect of the aspirant by the method of adhyāropa and apavada. Since words, according to vyakarana, can be only of the ones that indicate action, attribute, species (and sambandha), the vedic words of this nature show Brahman with attributes. However, the Veda itself uses the method of neti neti to negate all these attributes, kriya, sambandha in Brahman. Thus, by this method the Veda teaches Brahman. 
> The essential logic involved here is: All that is illumined by Brahman, is anātmā.  The word is also anātmā. Anātmā, which has to depend on the illumination, sattā-sphūrti, of Brahman, do not have the power to illumine Brahman. Also, Brahman, being sva prakāśa, does not require the word to illumine it. Words only help in removing the āvaraṇa, enveloping, that prevents us from realizing Brahman. That is done on the method of adhyāropa-apavāda by the Veda.     
> One can consult a standard translation to understand the purport of Shankaracharya's bhashya on the above mantra of the Kenopanishat.
> regards
> subrahmanian.v
>       
> भाष्यम्
> ‘अन्यदेव तद्विदितादथो अविदितादधि’ (के. उ. १-४) इत्यनेन वाक्येन आत्मा ब्रह्मेति प्रतिपादिते श्रोतुराशङ्का जाता — कथं न्वात्मा ब्रह्म । आत्मा हि नामाधिकृतः कर्मण्युपासने च संसारी कर्मोपासनं वा साधनमनुष्ठाय ब्रह्मादिदेवान्स्वर्गं वा प्राप्तुमिच्छति । तत्तस्मादन्य उपास्यो विष्णुरीश्वर इन्द्रः प्राणो वा ब्रह्म भवितुमर्हति, न त्वात्मा ; लोकप्रत्ययविरोधात् । यथान्ये तार्किका ईश्वरादन्य आत्मेत्याचक्षते, तथा कर्मिणोऽमुं यजामुं यजेत्यन्या एव देवता उपासते । तस्माद्युक्तं यद्विदितमुपास्यं तद्ब्रह्म भवेत्, ततोऽन्य उपासक इति । तामेतामाशङ्कां शिष्यलिङ्गेनोपलक्ष्य तद्वाक्याद्वा आह — मैवं शङ्किष्ठाः । यत् चैतन्यमात्रसत्ताकम्, वाचा — वागिति जिह्वामूलादिष्वष्टसु स्थानेषु विषक्तमाग्नेयं वर्णानामभिव्यञ्जकं करणम्, वर्णाश्चार्थसंकेतपरिच्छिन्ना एतावन्त एवंक्रमप्रयुक्ता इति ; एवं तदभिव्यङ्ग्यः शब्दः पदं वागित्युच्यते ; ‘अकारो वै सर्वा वाक्सैषास्य स्पर्शान्तःस्थोष्मभिर्व्यज्यमाना बह्वी नानारूपा भवति’ (ऐ. आ. २-३-६) इति श्रुतेः । मितममितं स्वरः सत्यानृते एष विकारो यस्याः तया वाचा पदत्वेन परिच्छिन्नया करणगुणवत्या — अनभ्युदितम् अप्रकाशितमनभ्युक्तम् । येन ब्रह्मणा विवक्षितेऽर्थे सकरणा वाक् अभ्युद्यते चैतन्यज्योतिषा प्रकाश्यते प्रयुज्यत इत्येतत् । यत् ‘वाचो ह वाक्’ (के. उ. १-२)इत्युक्तम्, ‘वदन्वाक्’ (बृ. उ. १-४-७) ‘यो वाचमन्तरो यमयति’ (बृ. उ. ३-७-१०) इत्यादि च वाजसनेयके । ‘या वाक् पुरुषेषु सा घोषेषु प्रतिष्ठिता कश्चित्तां वेद ब्राह्मणः’ इति प्रश्नमुत्पाद्य प्रतिवचनमुक्तम् ‘सा वाग्यया स्वप्ने भाषते’ (?) इति । सा हि वक्तुर्वक्तिर्नित्या वाक् चैतन्यज्योतिःस्वरूपा, ‘न हि वक्तुर्वक्तेर्विपरिलोपो विद्यते’ (बृ. उ. ४-३-२६) इति श्रुतेः । तदेव आत्मस्वरूपं ब्रह्म निरतिशयं भूमाख्यं बृहत्त्वाद्ब्रह्मेति विद्धि विजानीहि त्वम् । यैर्वागाद्युपाधिभिः ‘वाचो ह वाक्’ ‘चक्षुषश्चक्षुः’‘श्रोत्रस्य श्रोत्रं मनसो मनः’ (के. उ. १-२) ‘कर्ता भोक्ता विज्ञाता नियन्ता प्रशासिता’ ‘विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३-९-७)इत्येवमादयः संव्यवहारा असंव्यवहार्ये निर्विशेषे परे साम्ये ब्रह्मणि प्रवर्तन्ते, तान्व्युदस्य आत्मानमेव निर्विशेषं ब्रह्म विद्धीति एवशब्दार्थः । नेदं ब्रह्म यदिदम् इत्युपाधिभेदविशिष्टमनात्मेश्वरादि उपासते ध्यायन्ति । तदेव ब्रह्म त्वं विद्धि इत्युक्तेऽपि नेदं ब्रह्म इत्यनात्मनोऽब्रह्मत्वं पुनरुच्यते नियमार्थम् अन्यब्रह्मबुद्धिपरिसंख्यानार्थं वा ॥
> __._,_.___
> Posted by: V Subrahmanian <v.subrahmanian at gmail.com>
> Reply via web post                       	•	Reply to sender                       	•	Reply to group                       	•	Start a New Topic           	•	Messages in this topic (1)                       
> Discussion of Shankara's Advaita Vedanta Philosophy of nonseparablity of Atman and Brahman. (Members belong to vasudhaiva kutumbam)
> Advaitin Homepage at:  http://www.advaitin.net/
> To Post a message send an email to: advaitin at yahoogroups.com
> Messages Archived at: http://groups.yahoo.com/group/advaitin/messages
> 
> VISIT YOUR GROUP
> • Privacy • Unsubscribe • Terms of Use 
> .
>  
> 
> __,_._,___


More information about the Advaita-l mailing list