[Advaita-l] Fwd: Re: Avastu. Tucchaa

V Subrahmanian v.subrahmanian at gmail.com
Tue Jun 21 00:31:40 CDT 2016


---------- Forwarded message ----------
From: "V Subrahmanian" <v.subrahmanian at gmail.com>
Date: Jun 21, 2016 11:00 AM
Subject: Re: [Advaita-l] Avastu. Tucchaa
To: "श्रीमल्ललितालालितः" <lalitaalaalitah at lalitaalaalitah.com>
Cc:


On Jun 20, 2016 4:02 PM, "श्रीमल्ललितालालितः" <
lalitaalaalitah at lalitaalaalitah.com> wrote:
>
> अवस्तुत्वमत्रापारमार्थिकत्वं न तु तुच्छत्वम् इत्यवधेयम् ।

In the bhashya there are many places where the words 'abhaava,,asat, avastu
' etc are used to denote what one would normally consider as
prastibhaasika. Here are just two instances from many:

Taittiriya bhashya 2.8.5:

अभयं प्रतिष्ठां विन्दत इति स्यात्, भयहेतोः परस्य अन्यस्य अभावात् । अन्यस्य
च अविद्याकृतत्वे विद्यया अवस्तुत्वदर्शनोपपत्तिः ; तद्धि द्वितीयस्य
चन्द्रस्य असत्त्वम्, यदतैमिरिकेण चक्षुष्मता न गृह्यते ;

It is significant that Shankara in the adhyasa bhashya has given this very
example of two-moon vision for adhyasa; the other example being
shell-silver illusion. Here he calls it avastu.

Mandukya karika: 4.38:

उत्पादस्याप्रसिद्धत्वादजं सर्वमुदाहृतम् ।
न च भूतादभूतस्य सम्भवोऽस्ति कथञ्चन ॥ ३८ ॥
भाष्यम्
ननु स्वप्नकारणत्वेऽपि जागरितवस्तुनो न स्वप्नवदवस्तुत्वम् । अत्यन्तचलो हि
स्वप्नः जागरितं तु स्थिरं लक्ष्यते । सत्यमेवमविवेकिनां स्यात् । विवेकिनां
तु न कस्यचिद्वस्तुन उत्पादः प्रसिद्धः । अतः अप्रसिद्धत्वात् उत्पादस्य
आत्मैव सर्वमिति अजं सर्वम् उदाहृतं वेदान्तेषु ‘सबाह्याभ्यन्तरो ह्यजः’ (मु.
उ. २-१-२) इति । यदपि मन्यसे जागरितात्सतः असन्स्वप्नो जायत इति, तदसत् । न
भूतात् विद्यमानात् अभूतस्य असतः सम्भवोऽस्ति लोके । न ह्यसतः शशविषाणादेः
सम्भवो दृष्टः कथञ्चिदपि ॥

Here the discussion is about the reality of the dream objects. It is well
known that these are praatibhAsika. Yet here Shankara calls them asat and
gives the tuccha example of hare-horn.

From the above sample it is clear that for Shankara the prAtibhAsika is no
different from tuccha. The reason is that it is not there in the locus in
all periods of time.

This also proves that Prakashananda holding the world as tuccha is quite in
tune with the bhashya.

Regards
VS

>
> On Wed, 15 Jun 2016 at 19:58 V Subrahmanian via Advaita-l <
advaita-l at lists.advaita-vedanta.org> wrote:
>>
>> In BSB navilakshanatvaadhi..Shankara agrees the illusury object is
avastu.
>>
>> प्रसारितया मायया मायावी त्रिष्वपि कालेषु न संस्पृश्यते, अवस्तुत्वात्, एवं
>> परमात्मापि संसारमायया न संस्पृश्यत इति ; यथा च स्वप्नदृगेकः
>> स्वप्नदर्शनमायया न संस्पृश्यते, प्रबोधसम्प्रसादयोरनन्वागतत्वात्,
>> एवमवस्थात्रयसाक्ष्येकोऽव्यभिचार्यवस्थात्रयेण व्यभिचारिणा न संस्पृश्यते ।
>> मायामात्रं ह्येतत्,
>> _______________________________________________
>> Archives:http://lists.advaita-vedanta.org/archives/advaita-l/
>>http://blog.gmane.org/gmane.culture.religion.advaita
>>
>> To unsubscribe or change your options:
>>http://lists.advaita-vedanta.org/cgi-bin/listinfo/
<http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l>advaita
<http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l>-l
<http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l>
>>
>> For assistance, contact:
>>listmast <listmaster at advaita-vedanta.org>


More information about the Advaita-l mailing list