[Advaita-l] [advaitin] Why only jagat is mithya and jeeva is brahman !!??

V Subrahmanian v.subrahmanian at gmail.com
Tue Mar 22 01:28:19 CDT 2016


Here are some passages from the Bhashya which say that the world is mithyā
from the Pāramārthika standpoint:

Br.up.3.5.1

बलं नाम आत्मविद्यया अशेषविषयदृष्टितिरस्करणम् ;
['Strengtha' is that which is giving up the entire 'object'-world, by
self-knowlege]
Ishavasya up. 1:

 किम् ? इदं सर्वं यत्किं च यत्किंचित् जगत्यां पृथिव्यां जगत् तत्सर्वम् ।
स्वेनात्मना ईशेन प्रत्यगात्मतया अहमेवेदं सर्वमिति *परमार्थसत्यरूपेणा*
*नृतमिदं** सर्वं चराचरमाच्छादनीयं परमात्मना* । यथा
चन्दनागर्वादेरुदकादिसम्बन्धजक्लेदादिजमौपाधिकं दौर्गन्ध्यं
तत्स्वरूपनिघर्षणेनाच्छाद्यते स्वेन पारमार्थिकेन गन्धेन, तद्वदेव हि
स्वात्मन्यध्यस्तं स्वाभाविकं कर्तृत्वभोक्तृत्वादिलक्षणं जगद्द्वैतरूपं
पृथिव्याम्, जगत्यामित्युपलक्षणार्थत्वात्सर्वमेव नामरूपकर्माख्यं विकारजातं
परमार्थसत्यात्मभावनया त्यक्तं स्यात् ।

Karika 2.7 bhashyam:
तस्माज्जाग्रद्दृश्यानां स्वप्ने विप्रतिपत्तिर्दृष्टा । अतो मन्यामहे
तेषामप्यसत्त्वं स्वप्नदृश्यवदनाशङ्कनीयमिति । तस्मादाद्यन्तवत्त्वमुभयत्र
समानमिति मिथ्यैव खलु ते स्मृताः ॥
Here Shankara says, on the basis of the dream experience, the waking world
too is mithyā.

BGB 13.13:
क्षेत्रोपाधिभेदकृतं विशेषजातं मिथ्यैव क्षेत्रज्ञस्य,  [Here, the body-mind
complex is stated to be mithyā]

Chandogya 7.1:
इदं परमार्थतः सत्यमिति, ततः अनृतं विकारजातं वाचारम्भणं [All that is mere
words is unreal]

BSB 1.4.19:
यो हि ब्रह्मक्षत्रादिकं जगदात्मनोऽन्यत्र स्वातन्त्र्येण लब्धसद्भावं पश्यति,
तंमिथ्यादर्शिनं तदेव मिथ्यादृष्टं ब्रह्मक्षत्रादिकं जगत्पराकरोतीति
भेददृष्टिमपोद्य, ‘इदꣳ सर्वं यदयमात्मा’ इति सर्वस्य
वस्तुजातस्यात्माव्यतिरेकमवतारयति ;‘दुन्दुभ्यादिदृष्टान्तैश्च’ (बृ. उ. ४-५-८)
<http://advaitasharada.sringeri.net/php/format.php?bhashya=Brha&page=04#BR_C04_S05_V08>
तमेवाव्यतिरेकं
द्रढयति ;
[Whoever sees another as brahmana, kshatriya, etc. as different from the
Atman, is himself rejected by that world that is brahmana, kshatriya, etc.
that he sees as different from himself. ]

BSB 2.1.14
एकत्वमेवैकं पारमार्थिकं दर्शयति,मिथ्याज्ञानविजृम्भितं च नानात्वम् ।
[Duality is nothing but a projection of mithyājnanam.]

BSB 2.1.22
समस्तस्य मिथ्याज्ञानविजृम्भितस्य भेदव्यवहारस्य सम्यग्ज्ञानेन बाधितत्वात् ;
[The entire vyavahara involving difference,bheda, is due to the projection
of mithyajnanam and is annulled by the right knowledge.]
Kena up. 3.22
व्यावृत्तबाह्यमिथ्याप्रत्ययग्राह्यत्वाद्ब्रह्मणः । [Brahman can be grasped
only by giving up all the external, mithyā conceptions.]

Karika 4.9:
मिथ्याकल्पितेषु लौकिकेष्वपि वस्तुषु प्रकृतिर्नान्यथा भवति ;  [The worldly
objects are products of mithya imaginations]
Karika 4.75
तस्मात् असत्यभूते द्वैते अभिनिवेशोऽस्ति केवलम्   [Dvaita is asatya]

BGB 2.16:

द्वन्द्वानि ‘विकारोऽयमसन्नेव मरीचिजलवन्मिथ्यावभासते’ इति मनसि निश्चित्य
तितिक्षस्व इत्यभिप्रायः ॥
[Arjuna, the duality perceived is non-existent; it is a mere appearance,
akin to mirage water....]

समस्तस्य मिथ्याज्ञानविजृम्भितस्य भेदव्यवहारस्य सम्यग्ज्ञानेन बाधितत्वात् ;


On Tue, Mar 22, 2016 at 9:42 AM, Bhaskar YR via Advaita-l <
advaita-l at lists.advaita-vedanta.org> wrote:

> Ok, what is the relevance of such a nAma rUpa jagat in paramArtha satyam
> (svata-siddha, sva-prakAsa vastu), Brahman?
>
> praNAms
> Hare Krishna
>
> According to paramArtha satyam the socalled nAma rUpa (ornaments) are no
> more nAma rUpa (though you are seeing the nAma rUpa) it is ‘gold’ only
> (bramaiva).  Just because we are seeing nAma rUpa (ornaments / kArya) we
> cannot say there is no ‘gold’ (kAraNa / brahman) in it.  Mrutpinda,
> mrudghata etc. are ultimately mrittike only nothing else.  There exists
> nothing Atmavyatirikta for the jnAni.  In short shruti declares : idaM
> brahmedaM kshatramime lOkA eme vedA emAni bhUtAneedaM ‘sarvaM’
> yadayamAtma.  For the jnAni jagat is NOT mithya, it is satya only in
> paramAtma rUpa. This is what shruti declaring here.
>
> Hari Hari Hari Bol!!!
> bhaskar
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list