[Advaita-l] Ramana Maharshi - Advaitin or Neo Advaitin?

Ravi Kiran ravikiranm108 at gmail.com
Tue Sep 20 04:58:48 CDT 2016


On Tue, Sep 20, 2016 at 3:09 PM, Praveen R. Bhat via Advaita-l <
advaita-l at lists.advaita-vedanta.org> wrote:

>
>
> I'd translate the verse so:  That consciousness [which is] free from
> knowledge of objects and free from ignorance is knowledge. What else is
> there to know?
>
> Ganapati Muni says: ज्ञानवर्जिता अज्ञानहीना  च चित् ज्ञानं भवति। ननु ज्ञाने
> ज्ञानवर्जितत्वं कथम् इति चेत् कारणम् आह। ज्ञातुं यत् किञ्चिद् अन्यद्
> वेदितुम् अन्तरं भेदः अस्ति किम्?  नास्ति इति भावः। तत्र स्थितौ भेदाभावात्
> तदाश्रितलोकप्रसिद्धज्ञानाभावः| एवम् अपि सा स्थितिः ज्ञानमय्येव
> पूर्णानुभूतिरूपत्वात्।
>
> Kind rgds,
> --Praveen R. Bhat
> /* Through what should one know That owing to which all this is known!
> [Br.Up. 4.5.15] */
>

Nice translation..thanks!


More information about the Advaita-l mailing list