[Advaita-l] गीतासारगुर्वष्टोत्तरशतनाम स्तोत्रम् - 108 names of Chandrasekhara Bharati from Bhagavat Gita

कुवँर बिपिन चौहान bipinchauhan7 at gmail.com
Wed Apr 12 04:07:55 EDT 2017


great to hear it after long time.

2017-04-12 13:08 GMT+05:30 Venkata sriram P via Advaita-l <
advaita-l at lists.advaita-vedanta.org>:

> Namaste,
>
> This is a hymn of 108 names composed by Brahmasri R.Krishnaswami Iyer which
> is a praise on the great Jivanmukta of Sringeri Shri.Chandrasekhara Bharati
> Mahaswamigal.
>
> The specialty is that all these 108 epithets are taken from Bhagavat Gita
> that describe attributes of Jnani.  Thus, these are equally attributed
> to Shri.Chandrasekhara Bharati Swamigal of Sringeri.
>
> गीतासारगुर्वष्टोत्तरशतनाम स्तोत्रम्
> ****************************************
>
> प्रशान्तात्मा विगतभीर्योगी विगतकल्मषः ।
> योगयुक्तो विशुद्धात्मा यतचित्तेन्द्रियक्रियः ॥
> स्वकर्मनिरतः शान्तो धर्मात्माऽमितविक्रमः ।
> मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः ॥
> स्थिरबुद्धिरसंमूढो जितात्मा विगतस्पृहः ।
> सर्वसंकल्पसंन्यासी भक्तः सङ्गवर्जितः ॥
> विविक्तसेवी लघ्वाशी यतवाक्कायमानसः ।
> एकाकी योगसंसिद्धो योगारूढोऽपरिग्रहः ॥
> ध्यानयोगपरो मौनी स्वस्थः संशुद्धकिल्बिषः ।
> वीतरागभयक्रोधः स्थितधीर्विगतज्वरः ॥
> सर्वारंभपरित्यागी कृत्स्नवित कृत्स्नकर्मकृत ।
> यतेन्द्रियमनोबुद्धिर्मुनिमोक्षपरायणः ॥
> यदृच्छालाभसंतुष्टो द्वन्द्वातीतो विमत्सरः ।
> अनिकेतः स्थिरमतिर्महात्मा दृढनिश्चयः ॥
> निर्द्वन्दो नित्यसत्तवस्थो निर्योगक्षेम आत्मवान ।
> निर्ममो निरहंकारः समदुःखसुखः क्षमी ॥
> निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।
> अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ॥
> ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः ।
> निस्त्रैगुण्यो वशी ज्ञानी समलोष्टश्मकाञ्चनः ॥
> तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ।
> त्यागी सत्वसमाविष्टो मेधावी छिन्नशंशयः ॥
> विद्वानात्मरतिर्मुक्तो नित्यतृप्तो निराश्रयः ।
> अन्तःसुखोऽन्तरारामः संतुष्टः सर्ववित्पुमान ॥
> सर्वभूतात्मभूतात्मा तत्ववित्समदर्शनः ।
> गतिर्भर्ता प्रभूः साक्षी निवासः शरणं सुहृत् ॥
> आत्मतृप्तो गुरुः पूज्यो गरीयान पुरुषोत्तमः ।
> ब्रह्मभूतः प्रसन्नात्मा कृतकृत्यो विराजते ॥
> स्थितप्रज्ञो गुणातीतो लोकानुग्रहकाम्यया ।
> शारदायाश्चरा मूर्तिः श्रृंङ्गशैले जगत्गुरुः॥
> गीतामध्यगतैरेव ग्रथितेयं पदैः शुभैः ।
> आचार्येन्द्रपदांभोजे भक्त्या माला समर्प्यते ॥
> वक्तुं ब्रह्मविदां श्रेष्ठं मनोवाचामगोचरम ।
> कथमन्याः समर्थाः स्युर्वचो भागवतीर्विना ॥
>
> ***इति गीतासारगुर्वष्टोत्तरशतनामस्तोत्रं संपूर्णम् ॥****
>
> Regs,
> Sriram
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list