[Advaita-l] Fwd: {भारतीयविद्वत्परिषत्} व्यासविषये जिज्ञासा।।

V Subrahmanian v.subrahmanian at gmail.com
Wed Dec 27 10:25:50 EST 2017


---------- Forwarded message ----------
From: 'shankara' via भारतीयविद्वत्परिषत् <bvparishat at googlegroups.com>
Date: 2017-12-27 12:42 GMT+05:30
Subject: Re: {भारतीयविद्वत्परिषत्} व्यासविषये जिज्ञासा।।
To: भारतीयविद्वत्परिषत् <bvparishat at googlegroups.com>, Rishi Goswami <
grishi99 at gmail.com>


Namaste,

Though it is popularly believed that Satyavati, Vayasa's mother was a
Sudrakanya, Mahabharata itself says that Satyavati was the daughter of a
Kshatritya king Uparicharavasu born to an Apsara named Adrika.

You may find the following article by Acharya Sitaramdas Naiyayik useful.

http://www.acharysiyaramdas.com/भगवान्-व्यास-ब्राह्मण-है/

regards
shankara


On Tuesday 26 December 2017, 11:39:19 PM IST, Rishi Goswami <
grishi99 at gmail.com> wrote:


।।नमो भगवते तस्मै कृष्णाय।।
विद्वद्भ्यो नमः
एकस्मिन् अन्तर्जालपृष्ठे(website) वाल्मीकिमहर्षे:
ऋषित्वप्राप्तिपूर्वजीवनस्य कथाम् अपठम्। तत्र लिखितकथाविषयस्य प्रामाणिकताम्
अपि अहं न जाने, सत्यमपि स्यात् वा अनृतम् अपि। तां श्रुत्वा मनसि प्रश्नो
जायते। धूर्तोयं प्रश्नः/अनधिकारचेष्टा वा अतः प्रागेव क्षमां प्रार्थयामि।
जिज्ञासा एव अस्य आशयः न तु किमपि तस्या अन्यः।

व्यासस्तु सत्यवत्या: कानीनः पुमान्। का जातिः भगवतः व्यासस्य? पाराशरत्वात्
ऋषित्वं ज्ञेयमिति स्पष्टम्। मत्स्यगन्धाया आत्मजत्वात् को वर्णः मन्तव्य:?
अथवा तु वाल्मीकिमहर्षे: पूर्वकालीनेतिहासः यदि सत्यं स्यात् तदा तस्य को
वर्णो मन्तव्य:?

न तु दोषबुद्धितः पृच्छामि। न च करवाणि कदापि भविष्ये इति च प्रार्थयामि
हरिकृपाश्रितत्वात् । सदैव सद्बुद्धे: प्रसारो मे हृदि भवेत्। अपिच पुनः
क्षमां प्रार्थयामि अनुचितो यदि मम प्रश्नो भवेत्।

अयम् अनिवार्य: मम ज्ञानार्थं यदि चेत् कोपि अन्यमार्गीयस्य मनसि अयं विचार
उपपद्यते, तदा अस्मिन् किं सत्यम्? यथा max muller आदिभिः वेदाः अनिष्टरूपेण
अनुवादिता:, तेषां भ्रमनिवारणार्थं सत्यप्राकट्यम् आवश्यकम्। अतः पृच्छामि,
स्वज्ञानार्थम्  स्वभ्रमनिवृत्यर्थं च।

व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे। नमो वै ब्रह्मनिधये वासिष्ठाय नमो
नमः।।
प्रणमामि।
ऋषि:।

-- 
You received this message because you are subscribed to the Google Groups
"भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an
email to bvparishat+unsubscribe at googlegroups.com.
To post to this group, send email to bvparishat at googlegroups.com.
For more options, visit https://groups.google.com/d/optout.

-- 
You received this message because you are subscribed to the Google Groups
"भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an
email to bvparishat+unsubscribe at googlegroups.com.
To post to this group, send email to bvparishat at googlegroups.com.
For more options, visit https://groups.google.com/d/optout.


More information about the Advaita-l mailing list