[Advaita-l] Definition of 'anubhava'

V Subrahmanian v.subrahmanian at gmail.com
Tue Jul 4 12:36:44 EDT 2017


Here is a passage which contains a definition of atmanubhava:

BSB 4.1.2:

तस्मात् *सर्वदुःखविनिर्मुक्तैकचैतन्यात्मकोऽहमित्येष आत्मानुभवः *। न च एवम्
आत्मानमनुभवतः किञ्चिदन्यत्कृत्यमवशिष्यते ; तथा च श्रुतिः — ‘किं प्रजया
करिष्यामो येषां नोऽयमात्मायं लोकः’ (बृ. उ. ४ । ४ । २२)
<http://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S04_V22&hl=%E0%A4%95%E0%A4%BF%E0%A4%82%20%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%9C%E0%A4%AF%E0%A4%BE%20%E0%A4%95%E0%A4%B0%E0%A4%BF%E0%A4%B7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AE%E0%A5%8B%20%E0%A4%AF%E0%A5%87%E0%A4%B7%E0%A4%BE%E0%A4%82%20%E0%A4%A8%E0%A5%8B%E0%A4%BD%E0%A4%AF%E0%A4%AE%E0%A4%BE%E0%A4%A4%E0%A5%8D%E0%A4%AE%E0%A4%BE%E0%A4%AF%E0%A4%82%20%E0%A4%B2%E0%A5%8B%E0%A4%95%E0%A4%83>
इत्यात्मविदः कर्तव्याभावं दर्शयति ; स्मृतिरपि — ‘यस्त्वात्मरतिरेव
स्यादात्मतृप्तश्च मानवः । आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते’ (भ.
गी. ३ । १७)
<http://advaitasharada.sringeri.net/display/bhashya/Gita?page=3&id=BG_C03_V17&hl=%E0%A4%AF%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%A4%E0%A5%8D%E0%A4%AE%E0%A4%B0%E0%A4%A4%E0%A4%BF%E0%A4%B0%E0%A5%87%E0%A4%B5%20%E0%A4%B8%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%A6%E0%A4%BE%E0%A4%A4%E0%A5%8D%E0%A4%AE%E0%A4%A4%E0%A5%83%E0%A4%AA%E0%A5%8D%E0%A4%A4%E0%A4%B6%E0%A5%8D%E0%A4%9A%20%E0%A4%AE%E0%A4%BE%E0%A4%A8%E0%A4%B5%E0%A4%83%C2%A0%E0%A5%A4%20%E0%A4%86%E0%A4%A4%E0%A5%8D%E0%A4%AE%E0%A4%A8%E0%A5%8D%E0%A4%AF%E0%A5%87%E0%A4%B5%20%E0%A4%9A%20%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A5%81%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A4%B8%E0%A5%8D%E0%A4%AF%20%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%82%20%E0%A4%A8%20%E0%A4%B5%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%AF%E0%A4%A4%E0%A5%87>
इति । यस्य तु न एषोऽनुभवो द्रागिव जायते, तं प्रति अनुभवार्थ एव
आवृत्त्यभ्युपगमः ।

It can be seen as 'anubhavaprakAraH'.

In the above the 'तत्त्वमाध्यात्मिकं दृष्ट्वा..’ is stated. In the passage
below, the 'तत्त्वं दृष्ट्वा तु बाह्यतः’  is shown:


Taittiriya bhashya:

अनुसञ्चरन् सर्वात्मना इमान् लोकानात्मत्वेन अनुभवन् ।

The first one is with reference to the individual and the second one is
about how the jnani looks upon the world.

vs


More information about the Advaita-l mailing list