[Advaita-l] Fwd: Fwd: A question on PariNAma and vivarta

V Subrahmanian v.subrahmanian at gmail.com
Sun Mar 5 12:53:24 EST 2017


2017-03-05 22:07 GMT+05:30 Venkatesh Murthy <vmurthy36 at gmail.com>:

> Namaste
>
> नाप्यसत्कार्यवादसिद्धिः - असतामुत्पत्तिरूपायोगात् । अन्यथा
> शशशृङ्गस्याप्युत्पत्त्यवश्यम्भावात् । अतः सद्द्रव्यस्यासद्द्रव्यस्य वा
> उत्पत्त्ययोगान्मिथ्यैव कार्यमुत्पद्यत इति मिथ्याकार्यवादसिद्धिः ।
> *  मिथ्याभूत एव घट उत्पन्नः रज्जुसर्पवदित्यस्मत्सिद्धान्तात् ।*


n the gloss for the the Gaudapada kārikā 3.32 Anandagiri applies the
clay-clay products analogy:
यथा *घटशरावादिष्वसत्येषु मृत्तिकामात्रमनुस्यूतं सत्यमिष्यते*,
तथैवानात्मस्वसत्येष्वात्ममात्रं सत्यमेष्टव्यम् ।
तत्सत्यमित्यवधारणादेवकारस्य दृष्टान्तनिविष्टस्य दार्ष्टान्तिकेऽनुषङ्गात् ।
उक्ते दृष्टाने प्रमाणमाह - वाचारम्भणमिति ।
Anandagiri says: Just as in the analogy of pot, etc. that are unreal, clay
alone is held to be real, so too while the anātman is unreal, the Ātman
alone is real. The 'evakāra' in the kārikā  for the ātmasatyam, is as per
the śruti-evakāra. The pramāṇa for the analogy is the vācārambhaṇa śruti.

regards
subrahmanian.v

>
>
>
> तस्मात् सतो ब्रह्मण उत्पन्नमपीदं जगद्रूपं कार्यं मिथ्याभूतमेव ।
>
> Therefore this World produced from Sat Brahman is Mithyaa only.
> Anirvachaneeya only.
>
>


More information about the Advaita-l mailing list