[Advaita-l] Sri Haridasa Bhat's Brilliant Presentation of Sat Khyaati Vaada

V Subrahmanian v.subrahmanian at gmail.com
Thu Mar 9 13:13:56 EST 2017


On Thu, Mar 9, 2017 at 3:01 PM, Bhaskar YR via Advaita-l <
advaita-l at lists.advaita-vedanta.org> wrote:

> praNAms
> Hare Krishna
>
>
>
> >  For that matter there is a vAda in Advaita saMpradAya too which says
> there is anirvachaneeya 'rajata' in shukti, anirvachaneeya udaka in
> mareechi !!??  so below 'gamana' will be applicable  to Advaita as well.
>

The objection will not be applicable to Advaita. Anirvachaneeya rajata is
mithyā, traikālika atyanta asat, in the shukti. Such is not the case in
V.Advaita. For them the silver is really there in the shell.

>
>
> >  I don’t know what you are trying to prove here by quoting absolutely
> ridiculous & senseless objections of dvaitins here !!??  From this do you
> want to say, like dvaitins, we the advaitins also have to accept that
> there exists absolute bheda (paNcha bheda what they propagate)  to avoid
> the mAtru gamana dOsha ??  Don’t you think not only v.advaitins even
> advaitins would have to face the senseless objections like above when they
> say : aham annam, annaada shloka karta, sarvaM brahma mayaM jagat, edam
> sarvaM yadayamAtma etc.   Long time back, in vAdAvaLi group,  some enthuse
> dvaita bandhu, during debate,  asked me, if you are brahman and I am also
> brahman and there is no bheda between jeeva-jeeva, why don’t you transfer
> your bank balance to my account??  ( I am putting this very gently to
> maintain the decorum  of this list...his choice of 'transfer' was something
> 'else').  What would be your answer to him as an advaitin ??  The answer
> that you give to him from advaita perspective  would be the answer to the
> above socalled nyAsudha objection as well.
>

Shankara has already addressed such objections:

1.  Gitabhashya:  In 2.12 Shankara clearly accepts that the jiva-s are
different at the body-level:

// The plural number (in we) is used following the diversity of the bodies,
but not in the sense of the multiplicity of the Self.//

2. In the Mandukya karika 3.5

यथैकस्मिन्घटाकाशे रजोधूमादिभिर्युते ।
न सर्वे सम्प्रयुज्यन्ते तद्वज्जीवाः सुखादिभिः ॥ ५ ॥

सर्वदेहेष्वात्मैकत्वे एकस्मिन् जननमरणसुखदुःखादिमत्यात्मनि सर्वात्मनां
तत्सम्बन्धः क्रियाफलसाङ्कर्यं च स्यादिति ये त्वाहुर्द्वैतिनः,
तान्प्रतीदमुच्यते — यथा एकस्मिन् घटाकाशे रजोधूमादिभिः युते संयुक्ते, न
सर्वे घटाकाशादयः तद्रजोधूमादिभिः संयुज्यन्ते, तद्वत् जीवाः सुखादिभिः । ननु,
एक एवात्मा ; बाढम् ; ननु न श्रुतं त्वया आकाशवत्सर्वसङ्घातेष्वेक एवात्मेति ?
In the above kāri;kā-bhāṣya Shankara clarifies that just because there is
One Atman for all jiva-s, there is no mix up, sānkarya, of karma and phala
of jiva-s with one another.
3. Sutra bhashya: BSB 3.2.9: The question, roughly, is 'how is a jīva
differentiated from another'?  Here, at the jiva-level too the difference
is accepted.

तस्याः पुनः सत्सम्पत्तेः प्रतिबुध्यमानः किं य एव सत्सम्पन्नः स एव
प्रतिबुध्यते, उत स वा अन्यो वा इति चिन्त्यते । तत्र प्राप्तं तावत् — अनियम
इति । कुतः ? यदा हि जलराशौ कश्चिज्जलबिन्दुः प्रक्षिप्यते, जलराशिरेव स तदा
भवति, पुनरुद्धरणे च स एव जलबिन्दुर्भवति — इति दुःसम्पादम् — तद्वत् सुप्तः
परेणैकत्वमापन्नः सम्प्रसीदतीति न स एव पुनरुत्थातुमर्हति ; तस्मात् स एव
ईश्वरो वा अन्यो वा जीवः प्रतिबुध्यते इति ॥
एवं प्राप्ते, इदमाह — स एव तु जीवः सुप्तः स्वास्थ्यं गतः पुनरुत्तिष्ठति,
नान्यः । कस्मात् ? कर्मानुस्मृतिशब्दविधिभ्यः । विभज्य हेतुं दर्शयिष्यामि ।
कर्मशेषानुष्ठानदर्शनात्तावत्स एवोत्थातुमर्हति नान्यः ; तथा हि —
पूर्वेद्युरनुष्ठितस्य कर्मणः अपरेद्युः शेषमनुतिष्ठन्दृश्यते ; न चान्येन
सामिकृतस्यकर्मणः अन्यः शेषक्रियायां प्रवर्तितुमुत्सहते, अतिप्रसङ्गात् ;
तस्मादेक एव पूर्वेद्युरपरेद्युश्च एकस्य कर्मणः कर्तेति गम्यते । इतश्च स
एवोत्तिष्ठति, यत्कारणम् अतीतेऽहनि अहमदोऽद्राक्षमिति पूर्वानुभूतस्य
पश्चात्स्मरणम् अन्यस्योत्थाने नोपपद्यते ; न ह्यन्यदृष्टम्
अन्योऽनुस्मर्तुमर्हति ; सोऽहमस्मीति च आत्मानुस्मरणमात्मान्तरोत्थाने
नावकल्पते । शब्देभ्यश्च तस्यैवोत्थानमवगम्यते ; तथा हि — ‘पुनः प्रतिन्यायं
प्रतियोन्याद्रवतिबुद्धान्तायैव’ (बृ. उ. ४ । ३ । १६)
<http://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S03_V16&hl=%E0%A4%AA%E0%A5%81%E0%A4%A8%E0%A4%83%20%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A4%BF%E0%A4%A8%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%82%20%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A4%BF%E0%A4%AF%E0%A5%8B%E0%A4%A8%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A4%B5%E0%A4%A4%E0%A4%BF%20%E0%A4%AC%E0%A5%81%E0%A4%A6%E0%A5%8D%E0%A4%A7%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%BE%E0%A4%AF%E0%A5%88%E0%A4%B5>
 ‘इमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति’ (छा. उ. ८ ।
३ । २)
<http://advaitasharada.sringeri.net/display/bhashya/Chandogya?page=8&id=Ch_C08_S03_V02&hl=%E0%A4%87%E0%A4%AE%E0%A4%BE%E0%A4%83%20%E0%A4%B8%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%83%20%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%9C%E0%A4%BE%20%E0%A4%85%E0%A4%B9%E0%A4%B0%E0%A4%B9%E0%A4%B0%E0%A5%8D%E0%A4%97%E0%A4%9A%E0%A5%8D%E0%A4%9B%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%AF%20%E0%A4%8F%E0%A4%A4%E0%A4%82%20%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%B2%E0%A5%8B%E0%A4%95%E0%A4%82%20%E0%A4%A8%20%E0%A4%B5%E0%A4%BF%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%BF>
 ‘त इह व्याघ्रो वा सिꣳहो वावृको वा वराहो वा कीटो वा पतङ्गो वा दꣳशो वा मशको
वा यद्यद्भवन्ति तदाभवन्ति’ (छा. उ. ६ । ९ । ३)
<http://advaitasharada.sringeri.net/display/bhashya/Chandogya?page=6&id=Ch_C06_S09_V03&hl=%E0%A4%A4%20%E0%A4%87%E0%A4%B9%20%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%98%E0%A5%8D%E0%A4%B0%E0%A5%8B%20%E0%A4%B5%E0%A4%BE%20%E0%A4%B8%E0%A4%BF%EA%A3%B3%E0%A4%B9%E0%A5%8B%20%E0%A4%B5%E0%A4%BE%20%E0%A4%B5%E0%A5%83%E0%A4%95%E0%A5%8B%20%E0%A4%B5%E0%A4%BE%20%E0%A4%B5%E0%A4%B0%E0%A4%BE%E0%A4%B9%E0%A5%8B%20%E0%A4%B5%E0%A4%BE%20%E0%A4%95%E0%A5%80%E0%A4%9F%E0%A5%8B%20%E0%A4%B5%E0%A4%BE%20%E0%A4%AA%E0%A4%A4%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A5%8B%20%E0%A4%B5%E0%A4%BE%20%E0%A4%A6%EA%A3%B3%E0%A4%B6%E0%A5%8B%20%E0%A4%B5%E0%A4%BE%20%E0%A4%AE%E0%A4%B6%E0%A4%95%E0%A5%8B%20%E0%A4%B5%E0%A4%BE%20%E0%A4%AF%E0%A4%A6%E0%A5%8D%E0%A4%AF%E0%A4%A6%E0%A5%8D%E0%A4%AD%E0%A4%B5%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%BF%20%E0%A4%A4%E0%A4%A6%E0%A4%BE%E0%A4%AD%E0%A4%B5%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%BF>
 इत्येवमादयः शब्दाःस्वापप्रबोधाधिकारपठिता न आत्मान्तरोत्थाने सामञ्जस्यम्
ईयुः । कर्मविद्याविधिभ्यश्चैवमेवावगम्यते ; अन्यथा हि कर्मविद्याविधयोऽनर्थकाः
 स्युः । अन्योत्थानपक्षे हि सुप्तमात्रो मुच्यत इत्यापद्येत । एवं चेत्स्यात्
 , वद किं कालान्तरफलेन कर्मणा विद्यया वा कृतं स्यात् ? अपि च अन्योत्थानपक्षे
यदि तावच्छरीरान्तरे व्यवहरमाणो जीव उत्तिष्ठेत् , तत्रत्यव्यवहारलोपप्रसङ्गः
स्यात् ; अथ तत्र सुप्त उत्तिष्ठेत् , कल्पनानर्थक्यं स्यात् । यो हि यस्मिन्
शरीरे सुप्तः सः तस्मिन् नोत्तिष्ठति, अन्यस्मिन् शरीरे सुप्तः
अन्यस्मिन्नुत्तिष्ठतीति कोऽस्याम् कल्पनायां लाभः स्यात् ? अथ मुक्त
उत्तिष्ठेत् , अन्तवान्मोक्ष आपद्येत ; निवृत्ताविद्यस्य च
पुनरुत्थानमनुपपन्नम् । एतेन ईश्वरस्योत्थानं प्रत्युक्तम् ,
नित्यनिवृत्ताविद्यत्वात् । अकृताभ्यागमकृतविप्रणाशौ च
दुर्निवारावन्योत्थानपक्षे स्याताम् । तस्मात्स एवोत्तिष्ठति, नान्य इति ।
यत्पुनरुक्तम् — यथा जलराशौ प्रक्षिप्तोजलबिन्दुर्नोद्धर्तुं शक्यते, एवं सति
सम्पन्नो जीवो नोत्पतितुमर्हतीति, तत्परिह्रियते — युक्तं तत्र
विवेककारणाभावात् जलबिन्दोरनुद्धरणम् , इह तुविद्यते विवेककारणम् — कर्म च
अविद्या च, इति वैषम्यम् ; दृश्यते च दुर्विवेचयोरप्यस्मज्जातीयैः क्षीरोदकयोः
संसृष्टयोः हंसेन विवेचनम् । अपि च नजीवो नाम कश्चित्परस्मादन्यो विद्यते, यो
जलबिन्दुरिव जलराशेः सतो विविच्येत ; सदेव तु उपाधिसम्पर्काज्जीव इत्युपचर्यते
इत्यसकृत्प्रपञ्चितम् ; एवं सति यावदेकोपाधिगता बन्धानुवृत्तिः,
तावदेकजीवव्यवहारः ; उपाध्यन्तरगतायां तु बन्धानुवृत्तौ जीवान्तरव्यवहारः ; स
एवायमुपाधिःस्वापप्रबोधयोः बीजाङ्कुरन्यायेन — इत्यतः स एव जीवः प्रतिबुध्यत
इति युक्तम् ॥ ९ ॥
One can read the translation of Sw.Gambhirananda. I regret that I am unable
to provide the translation from a pdf image since this forum does not
support that extremely useful facility. In Google groups I could have
happily done that.
The above bhashya clearly establishes that there is no sānkaryam, mix-up,
between jīva-s and they are different from each other based on their
individual karma-s, ignorance, etc.
Thus, those who raise objections as stated above, are clearly ignorant of
the bhāṣya and its stand on these issues. To state in a nut shell, Advaita
accepts bheda and the deha and jiva level.  In other words, at both the
sthula and sukshma levels difference across jivas is accepted. So, it is
sheer ignorance for the Dvaitins to raise such childish objections.
In fact since the dvaitins accept a svarupa deha/jati for every jiva in
absolute terms and an aupādhika deha/jāti during samsāra, a brāhmaṇa man
cohabitating with his (brāhmaṇa) wife can very well be doing that with an
animal or bird which could be the svarupa deha of that wife. If they retort
that such is not the case since svarupa deha does not undergo any
change/vikara and is beyond samsara and will be so even in mukti, then they
will have to accept the advaitin's theory too without objecting: the jiva
is pure Atman absolutely and only appearing as a jiva due to upādhi and all
jivas are different during samsara.
https://sites.google.com/site/madhwaprameyaqa/home/kesavarao
*Do Jivas have a gender ?*

 According to Gita tatparya which I have read in this list, Jivas have
gender.

KT: Gender is of two kinds (svAbhAvika and aupAdhika). AupAdhika is
what we see in this world - meaning that which pertains to physical
body

and physical birth.

This is verifiable by pratyaxa.SvAbhAvika is what is in the intrinsic
nature itself and hence continues even in Mukti. Since this is beyond
pratyaxa,

only the scriptural statements can be pramANa for both the aspects -

1. The presence of svAbhAvika gender

2. The link between svAbhAvika gender and AupAdhika gender.

http://madhwahariparathara.blogspot.in/2011/07/dvaita.html

//The difference as animals, birds, plants, human etc., exists

in this swarupa deha itself. The individual form also exists in this
swarupa deha.

Hence a swan will remain a swan even if liberated.//





regards
subrahmanian.v

>
> Hari Hari Hari Bol!!!
> bhaskar
>
>
>
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list