[Advaita-l] nAsadIya sUkta in the taittirIya brAhmaNa - part 3

Bhaskar YR bhaskar.yr at in.abb.com
Mon Mar 13 04:37:53 EDT 2017


praNAms
Hare Krishna

Just thinking of sharing : yad hi यस्मात् प्रभवति??  Yasmincha प्रलीयते तत् तस्य उपादानं प्रसिद्धं.....तदात्मानं स्वयमकुरुत (तै-उप्-2-7) इति आत्मण् कर्मत्वं कर्त्रुत्वं च दर्शयति...स्वयमिति च विशेशणात् निमित्तान्तरानपेक्षत्वमपि प्रतीयते...अस्य जगतो नामरूपाभ्यां व्याक्रुतस्य अनेक कत्रुभोक्तसंयुक्तस्य प्रतिनियत देश काल निमित्तक्रियाफलाश्रयस्य मनसापि अचिन्त्यरचनारूपस्य janmasthitibha~gaM यतः 'सर्वज्ञात् सर्वशक्तेः कारणात् भवति 'तद् ब्रह्म' इति वाक्य शेशः...संसारिणो वा उत्पत्यादि संभावयितुं शक्यं...

And elsewhere by denying the sAnkhya parikalpitam achetanaM pradhAna kAraNa of jagat, shankara talks about the jagat kAraNa which is vedAnteshu AshritaM which is that??  EkshateH, EkshitrutvashravaNAt kAraNasya...

Hari Hari Hari Bol!!!
bhaskar


More information about the Advaita-l mailing list