[Advaita-l] 'Brahma sūtram' - A unique meaning

V Subrahmanian v.subrahmanian at gmail.com
Sat Oct 28 12:00:58 EDT 2017


'Brahma sūtram' - A unique meaning


In the BGB 13. 4  the verse contains the term 'brahma sutra':

ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ।
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥ ४ ॥

(The true meaning of the kshetra and the kshetrajna) has been clearly
determined by the Veda-s and the 'brahma sūtras' with reason.

ऋषिभिः वसिष्ठादिभिः बहुधा बहुप्रकारं गीतं कथितम् । छन्दोभिः छन्दांसि
ऋगादीनि तैः छन्दोभिः विविधैः नानाभावैः नानाप्रकारैः पृथक् विवेकतः गीतम् ।
किञ्च, ब्रह्मसूत्रपदैश्च एव ब्रह्मणः सूचकानि वाक्यानि ब्रह्मसूत्राणि तैः
पद्यते गम्यते ज्ञायते इति तानि पदानि उच्यन्ते तैरेव च
क्षेत्रक्षेत्रज्ञयाथात्म्यम् ‘गीतम्’ इति अनुवर्तते । ‘आत्मेत्येवोपासीत’
(बृ. उ. १ । ४ । ७)
<http://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S04_V07&hl=%E0%A4%86%E0%A4%A4%E0%A5%8D%E0%A4%AE%E0%A5%87%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A5%87%E0%A4%B5%E0%A5%8B%E0%A4%AA%E0%A4%BE%E0%A4%B8%E0%A5%80%E0%A4%A4>
 इत्येवमादिभिः ब्रह्मसूत्रपदैः आत्मा ज्ञायते, हेतुमद्भिः युक्तियुक्तैः
विनिश्चितैः निःसंशयरूपैः निश्चितप्रत्ययोत्पादकैः इत्यर्थः ॥ ४ ॥

In the Bhashya, Shankara gives the meaning of the term 'brahma sutra' as:
those sentences that contain words that indicate Brahman', with reasoning,
with the help of which Brahman is understood/realized with certainty.

Shankara does not make a reference to the popular Bādarāyaṇa Brahma sūtra-s
here, while others have done that.

This term that Shankara uses in the above bhāṣya is present in the
Āruṇyupaniṣad: खल्वहं ब्रह्मसूचनात्सूत्रं ब्रह्मसूत्रमहमेव

[Indeed I am the sūtra, being *the indicator of Brahman*, I alone am
'brahma sūtra.'] While this Upaniṣad uses the explanation/hetu 'sūchanāt'
for the Self, Shankara uses it for the Upaniṣadic sentences.

In the Taittirīyopaniṣat Dīpikā (Sāyaṇa bhāṣya), Vidyaranya has cited from
the Āruṇyupaniṣad by naming it: सन्धिं समाधावात्मन्याचरेत् ।  [one has to
be intent on the contemplation of the identity between the Atman and
Brahman].

regards
subrahmanian.v


More information about the Advaita-l mailing list