[Advaita-l] Fwd: 'Madyājī', 'Ātmayājī' and 'Vāsudeva'

V Subrahmanian v.subrahmanian at gmail.com
Thu Sep 7 02:35:33 EDT 2017


The full article is available here:

 https://adbhutam.wordpress.com/2017/09/06/madyaji-atmayaji-vasudeva-etc/

vs





In the Bhagavadgītā  9th chapter we have the words of the Lord:


येऽपि अन्यदेवताभक्तिमत्त्वेन अविधिपूर्वकं यजन्ते, तेषामपि यागफलं
अवश्यंभावि । कथम् ? —

यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः ।
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥ २५ ॥ 9.25
Those who intently worship the gods attain to them and those, the pitṛs,
reach them. Those worshiping spirits get them and those worshiping Me
attain to Me.
Shankara says, for the last part:
यान्ति मद्याजिनः मद्यजनशीलाः वैष्णवाः मामेव यान्ति । समाने अपि आयासे मामेव
न भजन्ते अज्ञानात् , तेन ते अल्पफलभाजः भवन्ति इत्यर्थः ॥ २५ ॥
Those who are adepts in worshiping Me, vaiṣṇavas, attain Me alone. Even
though the effort exerted in worshiping the other gods, etc. and Me is the
same, yet they do not worship Me, due to ignorance and thus end up
attaining finite fruits.
Now, who are those who worship 'Me'?   In order to know this, here is what
the Lord and Shankara say:
In 9.22 He says:

ये पुनः निष्कामाः सम्यग्दर्शिनः —

अनन्याश्चिन्तयन्तो मां
ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां
योगक्षेमं वहाम्यहम् ॥ २२ ॥

अनन्याः अपृथग्भूताः परं देवं नारायणम् आत्मत्वेन गताः सन्तः चिन्तयन्तः मां ये
 जनाः संन्यासिनः पर्युपासते, तेषां परमार्थदर्शिनां नित्याभियुक्तानां सतता
भियोगिनां योगक्षेमं योगःअप्राप्तस्य प्रापणं क्षेमः तद्रक्षणं तदुभयं वहामि
प्रापयामि अहम् ; ‘ज्ञानी त्वात्मैव मे मतम्’ (भ. गी. ७ । १८)
<http://advaitasharada.sringeri.net/display/bhashya/Gita?page=7&id=BG_C07_V18&hl=%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A5%80%20%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%A4%E0%A5%8D%E0%A4%AE%E0%A5%88%E0%A4%B5%20%E0%A4%AE%E0%A5%87%20%E0%A4%AE%E0%A4%A4%E0%A4%AE%E0%A5%8D>
 ‘स च मम प्रियः’ (भ. गी. ७ । १७)
<http://advaitasharada.sringeri.net/display/bhashya/Gita?page=7&id=BG_C07_V17&hl=%E0%A4%B8%20%E0%A4%9A%20%E0%A4%AE%E0%A4%AE%20%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%BF%E0%A4%AF%E0%A4%83>
 यस्मात् , तस्मात् ते मम आत्मभूताः प्रियाश्चइति ॥
Those who have known, realized the Supreme Consciousness, Nārāyaṇa, as
non-different from It, as their own Self, ....who are the knowers of the
pāramārthika tattva....the jñānī is My very Self...


More information about the Advaita-l mailing list