Sri Shankara bhaasya on viShNu sahasranAma - 3rd part

Savithri D savdev at HOTMAIL.COM
Wed Apr 26 18:00:46 CDT 2000


Here is the 3rd part of the bhaashya so far. The text file is attached.

---------------------

मङ्गलानां च मङ्गलं मङ्गलं सुखं तत्साधनं तज्ज्ञापकं च,
तेषामपि परमानन्दलक्षणं परं मङ्गलमिति मङ्गलानां
च मङ्गलम् । दैवतं देवतानां च देवानां देवः, द्योतनादिभिः
समुत्कर्षण वर्तमानत्वात् । भूतानां यः अव्ययः व्ययरहितः पिता जनकः
यो देवः, सः एकं दैवतं लोके इति वाक्यार्थः ॥

एको देवः सर्वभूतेषु गूढः
        सर्वव्यापि सर्वभूतन्तरात्मा ।
कर्माध्यक्षः सर्वभूताधिवासः
        साक्षी चेता केवलो निर्गुणश्च ॥

यो ब्रह्माणं विदधाति पुर्वं
        यो वै वेदांष्च प्रहिणोति तस्मै ।
तं ह वेदमात्मबुध्दिप्रकाशं
        मुमुक्षुर्वै शरणमहं प्रपध्ये ॥

        इति ष्वेताष्वतराणां मन्त्रोपनषदि ।

'सेयं देवतैक्षत'  'एकमेवाद्वितीयम्' इति च्छान्दोग्ये ॥

ननु कथम् एको देवः, जीवपरयोर्भेदात्? न; 'tats^RiShtvA
तदेवानुप्राविशत्' 'स एश एह प्रविष्त आ नखाग्रेभ्यः'
etyAdix^Ritibhyo.avik^Ritasya परस्य buddhitvd^RittisAxitvena
प्रवेशक्ष्रवणाद्भेदः  ॥

प्रविष्टानामितरेतभेदात् परात्मैकत्वं कथमिति चेत्, न;
'एको देवो बहुधा संनिविष्तः' 'एकः सन्दहुधा विचारः' 'त्वमेकोऽसि
बहूननुप्रविषत्ः' इत्येकस्यैव बहुधा प्रवेश्क्ष्रवणात् प्रविष्तानां
परस्य च न भेदः । 'हिरण्यगर्भः' इत्यष्तौ मन्त्राः 'कस्मै देवाय'
इत्यत्र एकारमोपेन एकदेवत्वप्रतिपादकाः तैत्तिरीयके ।

अग्निर्यथैको भुवनं प्रविष्तो
        रूपम् रूपम् प्रतिरूपो बभूव ।
एकस्तथा सर्वभूतान्तरात्मा
        रूपम् रूपम् प्रतिरूपो बहिश्च ।

वायुर्यथैको भुवनं प्रविष्तो
रूपं रूपं प्रथिरूपो बभूव ।
एकस्तथा सर्वभूतान्तरात्मा
        रूपं रूपं प्रथिरूपो बहिक्ष्च ॥

सूर्यो यथा सर्वलोकस्य चक्षु
        र्न लिप्यथे चाक्षुषैर्बाह्यदोषैः ।
एकस्तथासर्वभूतान्तरात्मा
        न लिप्यते लोकदुःखेन बाह्यः ॥

एको वशी सर्वभूतान्तरात्मा
        एकं रूपं बहुधा यः करोति ।
तमात्मस्थं येऽनुपश्यन्ति धीरा
        स्तेषां सुखं शाश्वतं नेतरेषाम् ॥

नित्यो नित्यानां chetanashzhetanAnA
        मेको बहूनां यो विदधाति कामान् ।
तमात्मस्थं येऽनुपश्यन्ति धीरा
        स्तेषां शान्तिः शाश्वती नेतरेषाम् ॥

                                        इति कटवल्लीषु ।

'ब्रह्म वा इदमग्र आसीत्तदेकं सन्न व्यभवत्' 'नान्यो-
.अतोऽस्ति द्र्ष्ता' इत्यादि बृहदारण्यके ।
'अनेजदेकं मनसो जवीयः …. तत्र को मोहः कः शोक
एकत्वमनुप्श्यत्ः' इतीशावास्ते । 'सर्वेषां भूतानामान्तर: पुरुषः
सम आत्मेति विध्यात' 'आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किंचन'

'एकं सद्विप्रा बहुधा वदन्ति' 'एकं सन्तं बहुधा कल्पयन्ति'
'एको विममे त्रिभिरित्पदेभिः' 'एको दाधार् भुवनानि विश्वा'
'एक एकाग्निर्बहुधा समिद्वः' इति ऋग्वेदे । 'सदेव सोम्येदमग्र
आसीदेकमेवाद्वितीयम्' इति च्छान्दोग्ये ।

सरभूतस्थितं यो मं भजत्येकत्वमास्थितः ।
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥

विद्याविनय संपन्ने ब्राह्मने गवि हस्तनि ।
शुनि चैव श्वपाके च पण्दित समदर्शिनः ॥

अहमात्मा गूदकेशा सर्वभूतशयस्थितः ।
अहमादिश्च मद्यं च भूतानामन्त एव च ॥

यदा भूतपृतग्भावमेकस्थमनुपश्यति ।
तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥

यथा प्रकाशयत्येकः कृत्सन्नं लोकमिमं रविः ।
क्षेत्रं क्षत्री तथा कृत्सन्नं प्रकाशयति भारत ॥

सर्व धर्मान्परित्यज्य मामेकं शरणं व्रज ।
अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥

इति भगवद्गीतासु ।


हरिरेकः सदा ध्येयो भवद्भिः सत्वसंस्थितै:|
ओमित्येवं सदा विप्राः पटध्वं ध्यात केशवम् ॥

आश्चर्ये खलु देवानामेकस्त्वं पुरुषोत्तम ।
ढन्यश्चासि महाबाहो लोके नान्योऽस्ति कश्चन ॥

ईति हरिवंशे ।

ंअनुना चोक्तम् -

SarvabhUtasthamAtmAnaM सर्वभूतानि चात्मनि |
SaMpashyannAtmayAjI वै स्वाराज्यमधिगच्छति ॥ इति ॥

SR^iShtisthityantakaraNIM ब्रह्मविष्णुशिवात्मिकाम् |
Sa संग्यां याति भगवानेक एव जनार्दनः ॥

टस्मान्न विग्यानमृतेऽस्ति
किंचित्क्कचित्कदाचिह्विज वस्तुजातम्
विग्यानमेकं निजकर्मभेदा
        द्विभिन्नचित्तैर्बहुधाभ्युपेतम् ॥

ग्यानं विशुद्धं विमलं विशोक-
        मशेषलोभादिनिरस्तसञ्गम् ।
एकः सदैकः परमः परेशः
        स वासुदेवो न यथोऽन्यदस्ति ॥

यदा समस्तदेहेषु पुमानेको व्यवस्त्थितः ।
तदा हि को भवान्सोऽहमित्येतद्धिफलं वचः ॥

SitanIlAdibhedena यथैकं दृश्यते नभः |
BhrAta दृष्तिभिरात्मापि तथैकः सन्पृथकपृथक ॥

EkaH समस्तं यदिहास्ति किंचि
त्तदच्युतो नास्ति परं तथोऽन्यत् ।
सोऽहं स च त्वम् स च सर्वमेत-
दात्मस्वरूपं त्यज भेदमोहम् ।
हतीरितस्तेन स राजवर्य-
स्तत्याज भेदं परमार्थदृष्तिः ॥

सकलमिदमहं च वासुदेवः परमपुमान्परमेश्वरः एकः ।
इति मतिरचला भक्त्यनन्ते हृदयगते व्रज तान्विहाय दूरात ॥

यदाह वसुधा सर्वे सत्यमेतद्द्विवौकसः ।
अहम् भवो भवन्तश्च सर्वे नारायणात्मकम् ॥

विभूतयस्तु यास्तस्य तासामेव परस्परम् ।
आधिक्यन्यूनता बाध्यबाधकत्वेन वर्तते ॥

BhavAnahaM च विश्वात्मन्नेक एव हि कारणम् ।
Jagato.asya जगत्यर्थे भेदेनावां व्यवस्थितौ ॥

ट्वया यदभयं दत्तं तद्दत्तमभयं मया ।
ंअत्तोऽविभिन्नमात्मानं द्रष्तुमर्हसि शंकर ॥

So.ahaM स त्वं जगच्चेदं सदेवासुरमानुषम् ।
आधिद्यामोहितात्मानः पुरुषा भिन्नदृष्तयः ।

                ईति श्रिविष्णुपुराणे ॥

ViShNoranyaM तु पश्यन्ति ये माम् ब्रह्मणमेव वा\
Kutarkamatayo मूदाः पच्यन्ते नरकेश्वधः ॥


ViShNoranyaM तु पश्यन्ति ये मां ब्रह्मानामेव वा ।
Kutarkamayo मूडाः पच्यन्ते नरकेष्वधः ॥

Ye च मूढा दुरात्मानो भिन्नं पश्यन्ति मां हरेः ।
BrahmANaM च ततस्तस्मात् ब्रह्महत्यासमं  त्वधम् ॥

                        ईति भविष्यत्पुराणे स्रि महेश्वरवचनम् ।

आदिस्त्वं सर्वभूतानां मध्यमन्तस्तथा भवान् ।
त्वत्तः समभवद्विश्चं त्वयि सर्वे प्रलीयते ॥

अहं त्वं सर्वगो देव त्वमेवाहं जनार्दन ।
आवयोरन्तरं नास्ति शब्दैरर्थैर्जगत्पते ॥

नामानि तव गोविन्द यानि लोके महान्ति च ।
तान्येव मम नामानि नात्र कार्या विचारणा ॥

त्वदुपासा जगन्नथ सैवास्तु मम गोपते ।
यश्च त्वां द्वेष्ति भो देव स मां द्वेष्ति न संश्यः ॥

त्वद्दिस्तारो तयो देव ह्यहं भूतपतिस्ततः ।
न तदस्ति विना देव यत्ते विरहितं कचित् ॥

यदासीद्धर्तते यच्च यच्च भावि जगत्पते ।
सर्व त्वमेव देवेश विना किंचित्त्वया न हि ॥

        इति हरिवंशे कैलासयात्रायां महेश्वरचनम् ।

अपि च - 'आत्मेति तूपगच्चन्ति ग्राहयन्ति च' आत्मेत्येवं
शास्त्रोत्तलक्षनः परमात्मा प्रतिपत्तव्यः । तथा हि
परमात्मप्रक्रियायां जाबाला आत्मत्वेनैवैनमभ्युपगच्चन्ति -
'त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि' इति ।
तथान्येऽपि - 'यदेवेह तदुमुत्र यदमुत्र तदन्विह' |
'स यश्चायं पुरुषे । यश्चावादित्ये । स एकः'
'तदात्मानमेवावेदहं ब्रह्मास्मीति'
'तदेतद्भ्ह्यापूर्वमनपरमनन्तरमबाह्यामयमात्मा ब्रह्मा'
'स वा एश महानज आत्मत्वोपगमाद्रष्तव्याः । ग्राहयन्ति च बोधयन्ति
चात्मत्वेनेश्वरं वेदान्त वाक्यानि- 'एश त आत्मान्तर्याम्यमृतः'
'यन्मनसा न मनुते येनाहुर्मनो मतम् । तदेव ब्रह्म त्वम् विद्धि
नेदंयदिदमुपासते' 'तत्सत्यं स आत्मा तत्त्वमसि' इत्येवमादीनि ॥

ननु प्रतीकदर्शनमिदं विष्णुप्रतिमान्यानेन भविष्यति - तदयुक्तम्,
गौणत्वप्रसङ्गाथ्, वाक्यवैरूप्याङ्च । यत्र हि
प्रतीकदृष्तिरभिप्रेयते सकृदेव तत्र वचनं भवति । यथा -
'मनो ब्रह्म' 'आदित्यो ब्रह्म' इति । इह पुनः 'त्वमहमस्मि अहं वै
त्वमसि' इत्याह । अतः प्रतीकशृतिवैरूप्यादभेदप्रतिपत्तिः ।
भेददृश्त्यपवादाञ्च । तथा हि - 'अथ योऽन्यां देवतामुपास्ते
अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुः' 'मृत्योः स
मृत्युमाप्नोति य इह नानेव पश्यति' 'यथोदकं दुर्गे वृष्तं
पर्वतेषु विधावति । एवं इथक्पश्यंस्तानेवानुविधावति' 'द्वितीयाद्वै
भयं भवति' 'यदा ह्नेवैष एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य
भयं भवति । तत्वेव भयं विदुषो मन्वानस्य' 'सर्वे तं
परादाधोऽन्यत्रात्मनः सर्वे वेद' इत्येवमाद्या भूयसी
श्रुतिर्भेददृष्तिमपवदति । तथा 'आत्मैवेदं सर्वम्' 'आत्मनि
विज्ञाते सर्वमिदं विज्ञातं भवति ' 'इदं सर्वे यदयमात्मा'
'भ्रह्मैवेदं सर्वम्' इति श्रुतिः । तथा स्मृतिरपि 'यग्ज्ञात्वा न
पुनर्मोहमेवं यास्यसि पाण्दव । येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यतो
मयि' क्षेत्रज्ञेश्वरैकत्वं सर्वोपनिष्त्प्रसिद्धं द्रक्ष्यसीत्यर्थः ।
'सर्वेभूतेषु येनैकं भावमव्ययमीक्षते । अविभक्तं विभ्क्तेषु तज्ज्ञानं
विद्धि सात्विकम्' इति अद्वैतात्मज्ञानं सम्यग्दर्शनमित्युक्तम् भगवतापि
| तस्मादात्मन्येवेश्वरे मनो दधीत ॥

'आत्मा च परमात्मा च त्वमेकः पङ्चधा स्थितः' इति च ।
'अथवा बह्नैतेन किं ज्ञातेने तवार्जुन ।
viSHtabhyAhamidaM कृत्स्नमेकांशेन स्थितो जगत ॥ 'इति च ।

अविध्योपाधिपक्षेऽपि प्रमाणवादः समस्ति -

एक एव महानात्मा सोऽहंकारोऽभिधीयते ।
स जीवः सोऽन्तरात्मेति जीयते तत्वचिन्तकैः ॥

तथा श्रीविष्णुपुराणे -

विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते ।
आत्मनो ब्रह्मनो भेदमसन्तं कः करिश्यति ॥

परात्मनो मनुश्येन्द्र विभागोऽज्ञानकल्पितः ।
क्षये तस्यात्मपरयोर्विभागोऽभाग एव हि ॥ इति ।

विष्णुधर्मे -

यथैकस्मिन्घताकाशे रजोधूमादिभिर्युते ।
नान्ये मलिनतां यान्ति दूरस्थाः कुत्रचित्कचित् ॥

तथा दून्द्वैरनेकैस्तु जीवे च मल्लिने कृते ।
एकस्मिन्नापरे जीवा मलिनाः सन्ति कुत्रचित् ॥ इति ।

ब्रह्मयाज्ञवल्क्ये -

आकासमेकं हि यथा घतादिषु पृथग्भवेत् ।
यथात्मैकोऽप्यनेकेष जलाधारेष्विवांशुमान् ॥

'क्षरात्मानावीशते देव एकः' इति श्वेताश्वतरे ।
छान्दोग्ये - 'स एकधा भवति' इत्यादि । 'स तत्र पर्येति'
'स वा एष एतेन दैवेन चक्षुषा मनसैतान्कामान्पश्यन्रमते'
'परो विकृत एवात्मा स्वात्मायं जीवः' इति श्रुतेः । 'स एष इह
प्रविष्तः'
इति बृहदारण्यकश्रुतिः । 'आत्मेत्येवोपासीत' इति ।
'तदेतद्ब्रःमापूर्वम्' इत्यादि । 'नान्योऽतोऽस्ति द्रष्ता नान्योऽतोऽस्ति
विज्ञाता' इत्यादि । 'स वा एष महानज आत्मा योऽयं विज्ञानमयः' इत्यादि ।
'अथ योऽन्यां देवतामुपास्ते,' 'ऐतदात्म्यमिदं सर्वम्' इति ।
'क्षेत्रज्ञं चापि मां विद्धि' इति ।

निश्चरन्ति यथा लोहपिण्डात्तत्पात्स्फुलिङ्काः ।
सकाशादात्मनस्तद्वत्प्रभवन्ति जगन्ति हि ॥

                                        योगयाज्ञवल्क्ये ।

page 23

-------------------------------------------------------------

Thanks,
Savithri
________________________________________________________________________
Get Your Private, Free E-mail from MSN Hotmail at http://www.hotmail.com

--
भव शन्कर देशिकमे शरणम्

Archives : http://lists.advaita-vedanta.org/archives/advaita-l.html
Help     : Email to listmaster at lists.advaita-vedanta.org
Options  : To leave the list send a mail to
           listserv at lists.advaita-vedanta.org with
           SIGNOFF ADVAITA-L in the body.



More information about the Advaita-l mailing list