[आद्वैत-l] गीता भाष्य सुधा बिन्दवः - 10

Ramakrishna Upadrasta uramakrishna at gmail.com
Sun Jul 25 15:55:37 CDT 2010


OM श्री वेदव्यासाय नमः OM श्री विष्णुरूपाय नमः
OM श्री शन्कराचार्य वर्याय नमः
OM श्री गुरुभ्योः नमः

Namaste,

On this holy day, we continue with the series.

31. ब्रह्माणं चतुर्मुखम् ईशम् ईशितारं प्रजानां
कमलासनस्थं पृथिवीपद्ममध्ये मेरुकर्णिकासनस्थमित्यर्थः
|| 11.15 ||

##Brahma, with four faces; iisham, the Ruler of creatures;
kamalaasana-stham sitting on a lotus seat, i.e., sitting on Mount Meru
which forms the pericarp of the lotus that is the earth;##

32. न हि ईश्वरद्वयं संभवति अनेकेश्वरत्वे
व्यवहारानुपपत्तेः ॥ 11. 43 ॥

##There is no possibility of two Gods. Because all dealings will come
to naught if there be many Gods.##

(To be continued.)

तस्मै श्री गुरु मूर्तये नमः इदम् श्री दक्षिणामूर्तये
भव शन्कर देशिक मे शरणं
Ramakrishna



More information about the Advaita-l mailing list