[Advaita-l] Modern science and Vedanta.

Rajaram Venkataramani rajaramvenk at gmail.com
Sun Jul 17 13:49:26 CDT 2011


2011/7/17 Srikanta Narayanaswami <srikanta.narayanaswami at yahoo.com>

> उदाराः उत्कृष्टाः सर्व एव एते, त्रयोऽपि मम प्रिया एवेत्यर्थः। न हि कश्चित्
> मद्भक्तः मम वासुदेवस्य अप्रियः भवति। ज्ञानी तु अत्यर्थं प्रियो भवतीति
> विशेषः। तत् कस्मात् इत्यत आह -- ज्ञानी तु आत्मैव न अन्यो मत्तः इति मे मम
> मतं
> निश्चयः। आस्थितः आरोढुं प्रवृत्तः सः ज्ञानी हि यस्मात् 'अहमेव भगवान्
> वासुदेवः न अन्योऽस्मि' इत्येवं युक्तात्मा समाहितचित्तः सन् मामेव परं ब्रह्म
> गन्तव्यम् अनुत्तमां गतिं गन्तुं प्रवृत्त इत्यर्थः।।ज्ञानी पुनरपि स्तूयते
> Then what is meant by this?Does this mean Jnana and Bhakthi are same?
>

RV: Yes. Jnani is a type of devotee (catuvidhe bhajante mam) who realizes
oneness with the lord. He is very special and dear to the Lord because a
jnani is the very Self o f the Lord.  Of course, like Rahu's head the Lord
and His Self are non-different.

 N.Srikanta.
_______________________________________________
Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
http://blog.gmane.org/gmane.culture.religion.advaita

To unsubscribe or change your options:
http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l

For assistance, contact:
listmaster at advaita-vedanta.org


More information about the Advaita-l mailing list