[Advaita-l] vedic yajna
    Venkata sriram P 
    venkatasriramp at yahoo.in
       
    Sat Nov 26 00:05:57 CST 2011
    
    
  
Namaste Sarmaji,
 
/////
 
I doubt that the nyaasam means in some way that Satarudreeya paaraayaNa (or
otherwise its utilization) "confers" the benefit of performance of these
kratu-s. nyaasam is invocation of the respective aspects of the dEvata.
//
 
Abhinava Sankara in his introduction to shatarudriya bhAshya 
vide reference (shrI rudrasya karmakANDottamastvaM) says:
 
shrI rudrajapasya pratipadOkta tatkarma phalAdhikaphalajanakatvapratipAdanAccha
tasmAt siddhaM shrI rudrasya kritsnakarmakANDaphalajanakatvEna tad uttamatvaM /
 
ata Eva khalvAgnihOtra - darshapUrNamAsa - pashu - chAturmAsya -jyOtiShTOma -
sahasrasaMvatsararUpa sarvakarmaNAmapi phalataH shrIrudrAntarbhAvEna 
tadangatvamabhiprEtasya shrIrudra laghunyAsEna "agnihOtrAtmanE hridayAya namaH"
ityAdinA tEShAM tadangakOTau nivEshaH krita ityAstAM tAvat 
 
///
 
Hope the above one is clear.  
 
regs,
sriram
 
 
    
    
More information about the Advaita-l mailing list