[Advaita-l] bhakti rasas and shivAnandalaharI

Ramakrishna Upadrasta uramakrishna at gmail.com
Sun Oct 30 05:52:15 CDT 2011


namaste,

This post is not about records of experiences by devotees, but
presence of the bhakti-school classification of the various bhakti
rasa experiences in shivaananda-laharI.  I found in some websites that
the classification of rasaa-s is santa, dasya, sakhya, vatsalya, and
maadhurya. Here are some illustrations of the same from
shivaananda-lahari:


santa rasa:

In verses #24-25, is the illustration of the devotee yearning for
being in the presence of Ishvara (but not actively doing service).

कदा वा कैलासे कनकमणिसौधे सहगणइ\-
र्वसन् शंभोरग्रे स्फुटघटितमूर्धाञ्जलिपुटः ।
विभो साम्ब स्वामिन् परमशिव पाहीति निगदन्
विधातॄणां कल्पान् क्षणमिव विनेष्यामि सुखतः ॥ 24॥



स्तवैर्ब्रह्मादीनां जयजयवचोभिर्नियमिनां
गणानां केलीभिर्मदकलमहोक्षस्य ककुदि ।
स्थितं नीलग्रीवं त्रिनयनमुमाश्लिष्टवपुषं
कदा त्वां पश्येयं करधृतमृगं खण्डपरशुम् ॥ 25॥



daasya rasa:

In verse #26, the devotee yearns for being a dasa to Ishvara by doing
पाद-पूज:

कदा वा त्वां दृष्ट्वा गिरिश तव भव्याङ्घ्रियुगलं
गृहीत्वा हस्ताभ्यां शिरसि नयने वक्षसि वहन् ।
समाश्लिष्याघ्राय स्फुटजलजगन्धान् परिमला\-
नलाभ्यां ब्रह्माद्यैर्मुदमनुभविष्यामि हृदये ॥ 26॥


The story of bhakta-kannapa which has been beautifully described in
verse #63 can be taken as an example of daasya-bhakti:

मार्गावर्तितपादुका पशुपतेरङ्गस्य कूर्चायते
गण्डूषांबुनिषेचनं पुररिपोर्दिव्याभिषेकायते ।
किंचिद्भक्षितमांसशेषकबलं नव्योपहारायते
भक्तिः किं न करोत्यहो वनचरो भक्तावतंसायते ॥ 63॥


sakhya rasa:

One example of sakhya-bhakti is in verse #82:

बाणत्वं वृषभत्वमर्धवपुषा भार्यात्वमार्यापते
घोणित्वं सखिता मृदङ्गवहता चेत्यादि रूपं दधौ ।
त्वत्पादे नयनार्पणं च कृतवान् त्वद्देहभागो हरिः
पूज्यात्पूज्यतरः स एव हि न चेत् को वा तदान्योऽधिकः ॥ 82॥

So shrii-hari is a sakhya-bhakta of shiva-deva by being a companion in
the former's mohini-avataara, and for playing the mRidanga when the
latter dances.


In verse #43, shambhu in the form of girisha/Adi-kirAtaka is being
invited as a sakha to the manas-forest and get mRigayA-vinoda:

मा गच्छ त्वमितस्ततो गिरिश भो मय्येव वासं कुरु
स्वामिन्नादिकिरात मामकमनःकान्तारसीमान्तरे .
वर्तन्ते बहुशो मृगा मदजुषो मात्सर्यमोहादय##-##
स्तान् हत्वा मृगयाविनोदरुचितालाभं च संप्राप्स्यसि
.. 43..


In verse #35, shambhu is directly called the paramaantaranga.

योगक्षेमधुरंधरस्य सकलश्रेयःप्रदोद्योगिनो
दृष्टादृष्टमतोपदेशकृतिनो बाह्यान्तरव्यापिनः ।
सर्वज्ञस्य दयाकरस्य भवतः किं वेदितव्यं मया
शंभो त्वं परमान्तरङ्ग इति मे चित्ते स्मराम्यन्वहम् ॥ 35॥

So, by Ishvara being a paramaantaranga, conversely, the manas (the
chitta here) becomes a parama-aapta and hence parama-sakha as well.


In verse #46, the manas is being being to live happily along with the
bhakti-vadhu, in the mansion of the Ishvara.

आकीर्णे नखराजिकान्तिविभवैरुद्यत्सुधावैभवै\-
राधौतेपि च पद्मरागललिते हंसव्रजैराश्रिते ।
नित्यं भक्तिवधूगणैश्च रहसि स्वेच्छाविहारं कुरु
स्थित्वा मानसराजहंस गिरिजानाथाङ्घ्रिसौधान्तरे ॥ 46॥

As it is traditionally accepted that bhakti is a sakhi of bhagavaan,
by manas being a sakhi of bhakti also satisfies the "friend of friend"
relationship.


vatsalya rasa:

In verse #62, the bhakti-janani is taking care of the seeker-child, by
taking care of its needs in various ways:

आनन्दाश्रुभिरातनोति पुलकं नैर्मल्यतच्छादनं
वाचा शङ्खमुखे स्थितैश्च जठरापूर्तिं चरित्रामृतैः ।
रुद्राक्षैर्भसितेन देव वपुषो रक्षां भवद्भावना\-
पर्यङ्के विनिवेश्य भक्तिजननी भक्तार्भकं रक्षति ॥ 62॥


maadhurya rasa:

Giving the buddhi/manas as a vadhu with Ishvara as its lone husband
and final refuge is one of the recurring themes of shivaananda-lahari.

In verse #77, the buddhi-vadhu is in viraha of shiva:

बुद्धिःस्थिरा भवितुमीश्वरपादपद्म\-
सक्ता वधूर्विरहिणीव सदा स्मरन्ती ।
सद्भावनास्मरणदर्शनकीर्तनादि
संमोहितेव शिवमन्त्रजपेन विन्ते ॥ 77॥

In the next verse itself, the Ishvara is being asked to treat the
buddhi as a nava-vadhu, none less.

सदुपचारविधिष्वनुबोधितां
सविनयां सहृदयं सदुपाश्रिताम् ।
मम समुद्धर बुद्धिमिमां प्रभो
वरगुणेन नवोढवधूमिव ॥ 78॥


In verse #84, the buddhi-kanya is being offered to the Ishvara by the father.

shiva tava paricharyaasannidhaanaaya gauryaa
भव मम गुणधुर्यां बुद्धिकन्यां प्रदास्ये ।
सकलभुवनबन्धो सच्चिदानन्दसिन्धो
सदय हृदयगेहे सर्वदा संवस त्वम् ॥ 84॥


In the earlier referenced #82, shrii-hari is said to have been the
bhaarya of siva-deva.


==
All the above rasas and many other can be found in shloka #61, which
is oft quoted to be the the perfect definition of bhakti, independent
of the matas the AchAryas follow:

अङ्कोलं निजबीजसन्ततिरयस्कान्तोपलं सूचिका
साध्वी नैजविभुं लता क्षितिरुहं सिन्धुः सरिद्वल्लभम् .
प्राप्नोतीह यथा तथा पशुपतेः पादारविन्दद्वयं
चेतोवृत्तिरुपेत्य तिष्ठति सदा सा भक्तिरित्युच्यते .. 61..

In the above shloka, one can see the a~Nkola is similar to vaatsalya,
sUchika as a sakhya, saadhvi and lata as maadhurya, and saritaM as
attained the mukti itself.


In the verse #28, even the various levels of being near to Ishvara is
given, while not compromising the highest mukti of advaitins:

सारूप्यं तव पूजने शिव महादेवेति संकीर्तने
सामीप्यं शिवभक्तिधुर्यजनतासांगत्यसंभाषणे .
सालोक्यं च चराचरात्मकतनुध्याने भवानीपते
सायुज्यं मम सिद्धमत्र भवति स्वामिन् कृतार्थोऽस्म्यहम्
.. 28..

Note the use of atra bhavati in the above.


These are only some of the examples from shivaananda-lahari. It is
perhaps not an atishayokti that shivaananda-lahari by the advaitin
shankaraachaarya is the epitome of bhakti shaastra. Further, since
shankaraacharya is the kavi of shivaananda-lahari, it can also be said
that He wrote all this after experiencing them.

namaste
Ramakrishna


2011/10/26 Rajaram Venkataramani <rajaramvenk at gmail.com>:
> If we see the legends of vaishnavas, shaivas and saktas, we see that they
> experience direct relationship with the Lord in different bhakti rasas such
> as madhurya, vatsalya, sakhya, dasya etc.



More information about the Advaita-l mailing list