[Advaita-l] shree Krishnakarnaamritam-4

D.V.N.Sarma డి.వి.ఎన్.శర్మ dvnsarma at gmail.com
Tue Aug 14 02:09:03 CDT 2012


Sadanandji, I think Trasliteration is always prone to slips.
It will be better if devanagari is used.

raamonaama babhuuva, hum, tadabalaa seeteti, hum, tam pitu
dvaacaa pancavaTeetaTe viharatas tasyaaharad raavaNaH|
nidraartham jananee kathaam iti harer humkaarataH shRiNvataH
soumitre! kva dhanu rdhanu rdhanu riti vyagraagiraH paantu naH||

shambhO! svaagata maasyataam ita, ito vaamena padmaasana!
krouncaare! kushalam? sukham? surapate! Vittesha! nodRusyase!
ittham svapna gatasya kaiTabhajitaH shRitvaa yasodaa giraH
kim kim baalaka! Jalpaseeti rachitam, thuu! thuu!, kRitam paatu naH|

On Tue, Aug 14, 2012 at 6:38 AM, kuntimaddi sadananda <
kuntimaddisada at yahoo.com> wrote:

> Sri Krishna Karnamrutam -4
>
regards,
Sarma.



More information about the Advaita-l mailing list