[Advaita-l] Vikalpa, Savikalpa, and Nirvikalpa

श्रीमल्ललितालालितः lalitaalaalitah at gmail.com
Wed Aug 22 13:39:33 CDT 2012


*श्रीमल्ललितालालितः <http://www.lalitaalaalitah.com>
lalitAlAlitaH <http://dooid.com/lalitaalaalitah>*



On Wed, Aug 22, 2012 at 10:05 AM, vinayaka ns <brahmavadin at gmail.com> wrote:

> nityakarmAnuShThAnAt dharma utpattiH
> dharma utpatteH pApa hAniH
> tataH citta SuddhiH
> tatah saMsArayAthAtmi AvabodhaH
> tataH vairAgyaM
> tataH mumuxatvaM
> tataH tat upAya paryeShaNam
> tataH sarva karma tat sAdhana sannyAsaH
> tataH yogAbhyAsaH
>

Here yogAbhAsaH means practice of shravaNa, manana and nididhyAsana.
And as meaning of nididhyAsana is different for different schools(at least
for vArttikakAra's school it's not dhyAna or samAdhi. You were part of a
discussion where I posted similar thing), so samAdhi is not essential.



More information about the Advaita-l mailing list