[Advaita-l] Vikalpa, Savikalpa, and Nirvikalpa

श्रीमल्ललितालालितः lalitaalaalitah at lalitaalaalitah.com
Thu Aug 23 00:43:24 CDT 2012


*श्रीमल्ललितालालितः <http://www.lalitaalaalitah.com>
lalitAlAlitaH <http://dooid.com/lalitaalaalitah>*



On Tue, Aug 21, 2012 at 11:01 PM, V Subrahmanian
<v.subrahmanian at gmail.com>wrote:

> योऽप्ययमौपनिषदात्मप्रतिपत्तिप्रयोजनः समाधिरुपदिष्टो वेदान्तेषु ’आत्मा वा
> अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यसितव्यः’
>

At this place vAchaspati's explanation is wrong.
The bhAShya says that for Atmapratipatti(which is the meaning of
draShTavyaH) samAdhi is enjoined.
How could द्रष्टव्यः mean samAdhi ? See bR^ihadAraNyakam 2.4.5
तस्मादात्मा वा अरे द्रष्टव्यो दर्शनार्हः ।

Now nididhyAsana means dhyAna which is not same as samAdhi. So, samAdhi is
not enjoined here.
If someone says that samAdhi is just dhyAna with intensity; then I've no
problem.

Moreover, see this from bR^ihadAraNyakam 1.4.7

अपरे वर्णयन्ति -
पासनेनात्मविषयं विशिष्टं ज्ञानान्तरं भावयेत् । तेनात्मा ज्ञायते ।
अविद्यानिवर्त्तकञ्च तदेव , नात्मविषयं वेदवाक्यजनितं विज्ञानम् ।
- इति ।
एतस्मिन्नर्थे वचनान्यपि - विज्ञाय प्रज्ञां कुर्वीत , द्रष्टव्यः श्रोतव्यो
मन्तव्यो निदिध्यासितव्यः , सोऽन्वेषटव्यः स विजिज्ञासितव्यः । इत्यादीनि ।

न । अर्थान्तराभावात् ।

This is explained as
आत्मवस्तुस्वरूपसमर्पकैरेव वाक्यैस्तत्त्वमस्यादिभिः श्रवणकाल एव तद्दर्शनस्य
कृतत्वात् , द्रष्टव्यविधेर्नानुष्ठानान्तरं कर्त्तव्यम् ।

After refuting need of Atma-viShyaka-saMpraGYAta-samAdhi, bhAShya negates
need of nirodha-samAdhi :
अथापि स्यात् - चित्तवृत्तिनिरोधस्य वेदवाक्यजनितात्मविज्ञानादर्थान्तरत्वात्
तन्त्रान्तरेषु च कर्त्तव्यतयावगतत्वात् विधेयत्वम् इति चेत् ।
न । मोक्षसाधनत्वेनानववगमात् । न हि वेदान्तेषु
ब्रह्मविज्ञानादन्यत्परमपुरुषार्थसाधनत्वेनावगम्यते ।

At this stage I'll like to say that :
Even bhAShya doesn't explain everything in the same manner at different
places. So, it gave birth to many views. Each view has some support. We
stick to that which suits us best.

So says shrI-appaya-dIxita :
अधिगतभिदा पूर्वाचार्यानुपेत्य सहस्रधा
सरिदिव महीभेदान्सम्प्राप्य शौरिपदोद्गता ।
जयति भगवत्पादश्रीमन्मुखाम्बुजनिर्गता
जननहरणी सूक्तिर्ब्रह्माद्वयैकपरायणा ॥

See differences of bhAShyakAra and vArttikakAra :
ध्यानशङ्कानिवृत्त्यर्थं विज्ञानेनेति भण्यते ।
निदिध्यासनशब्देन ध्यानमाशङ्क्यते यतः ॥

And hence vArttika says that nididhyAsana is a specific GYAna arising
before brahma-GYAnam due to practice of shravaNa and manana and is avidheya
:
अपरायत्तबोधोऽत्र निदिध्यासनमुच्यते ।

You wrote :
bhAmati
is saying the last means is dhyAna and its culmination is samAdhi which is
sAkShAtkAra or Atmadarshanam.

samAdhi is not sAxAtkAra. At most it can be a means of sAxAtkAra.


Moreover, GYAna is not vidheya as it is not puruSha-tantra. So, if samAdhi
means darshana then it can't be enjoined.

And if darshana means samAdhi, then there will be no word left to show that
Atman is to be experienced(द्रष्टव्यः).


More information about the Advaita-l mailing list