[Advaita-l] Bhakti and Jnana

V Subrahmanian v.subrahmanian at gmail.com
Thu Feb 16 11:27:30 CST 2012


While looking for references in the Upanishads for the concept of 'bhakti'
as connected with 'jnanam' this is a useful one from the Kaivalya Upanishad:

अचिन्त्यमव्यक्तमनन्तरूपं शिवं प्रशान्तममृतं ब्रह्मयोनिम् ।
तथा ऽऽदिमध्यान्तविहीनमेकं विभुं चिदानन्दमरूपमद्भुतम् ।।६।।
7
उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् ।
ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् ।।७।।
8
स ब्रह्मा स शिवः सेन्द्रः सो ऽक्षरः परमः स्वराट् ।
स एव विष्णुः स प्राणः स कालो ऽग्निः स चन्द्रमाः ॥८॥

Here the 7th one is very useful to trace the saguNa bhakti culminating in
NirguNa jnanam.

subrahmanian.v


More information about the Advaita-l mailing list