[Advaita-l] Is this really in the 'Manu-smRti'?

V Subrahmanian v.subrahmanian at gmail.com
Tue Jul 10 13:26:14 CDT 2012


Long ago I had heard the following verse which says: From the 'brAhmaNa-s'
of 'this' country all the other people from the world over learn/ed the
rules of conduct.  Here is an excerpt from the Wikipedia:

http://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%A8%E0%A5%81%E0%A4%B8%E0%A5%8D%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A4%BF%E0%A4%83
<http://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%A8%E0%A5%81%E0%A4%B8%E0%A5%8D%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A4%BF%E0%A4%83>

पृथिव्याः प्रायो विभिन्नदेशानां विधिप्रणयनप्रसङ्गे भगवतो मनुमहर्षेः नाम
उल्लिखितं दृश्यते । भारतात् बहिः प्रायः कतिपयानां देशानां विधिशास्त्रेषु
मनुसंहितायाः केचनांशा अपि समुद्धृता दृश्यन्ते । आचारव्यवहारविधिनिषेधादीनां
व्यवस्थानां तुलनात्मकधिया मनुस्मृतिरद्वितीयाऽनुपमा चास्ति । मनुस्मृतौ
एतस्मात् कारणात् लिखितमस्ति...
*एतद्देशप्रसूतस्य सकाशादग्रजन्मनः ।**स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां
सर्वमानवाः ॥*

I do not know if this matter has been discussed in this forum before.

Regards

subrahmanian.v


More information about the Advaita-l mailing list