[Advaita-l] Shirovrata

Venkatesh Murthy via Advaita-l advaita-l at lists.advaita-vedanta.org
Wed Aug 27 06:10:56 CDT 2014


Namaste

Sirovrata is referred in 3 - 3 -3 Sutra Bhashya

यदप्युक्तम् — आथर्वणिकानां विद्यां प्रति शिरोव्रताद्यपेक्षणात् अन्येषां च
तदनपेक्षणात् विद्याभेद इति, तत्प्रत्युच्यते । स्वाध्यायस्य एष धर्मः, न
विद्यायाः । कथमिदमवगम्यते ? यतः, तथात्वेन स्वाध्यायधर्मत्वेन, समाचारे
वेदव्रतोपदेशपरे ग्रन्थे, आथर्वणिकाः ‘इदमपि वेदव्रतत्वेन व्याख्यातम्’ इति
समामनन्ति ; ‘नैतदचीर्णव्रतोऽधीते’ (मु. उ. ३-२-११)
<http://advaitasharada.sringeri.net/php/format.php?bhashya=Mundaka&page=03&hval=%E2%80%98%E0%A4%A8%E0%A5%88%E0%A4%A4%E0%A4%A6%E0%A4%9A%E0%A5%80%E0%A4%B0%E0%A5%8D%E0%A4%A3%E0%A4%B5%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A5%8B%E0%A4%BD%E0%A4%A7%E0%A5%80%E0%A4%A4%E0%A5%87%E2%80%99%20%28%E0%A4%AE%E0%A5%81.%20%E0%A4%89.%20%E0%A5%A9-%E0%A5%A8-%E0%A5%A7%E0%A5%A7%29#MD_C03_S02_V11>
इति च अधिकृतविषयादेतच्छब्दात् अध्ययनशब्दाच्च स्वोपनिषदध्ययनधर्म एव एष इति
निर्धार्यते । ननु ‘तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु
चीर्णम्’ (मु. उ. ३-२-१०)
<http://advaitasharada.sringeri.net/php/format.php?bhashya=Mundaka&page=03&hval=%E2%80%98%E0%A4%A4%E0%A5%87%E0%A4%B7%E0%A4%BE%E0%A4%AE%E0%A5%87%E0%A4%B5%E0%A5%88%E0%A4%A4%E0%A4%BE%E0%A4%82%20%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%B5%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%82%20%E0%A4%B5%E0%A4%A6%E0%A5%87%E0%A4%A4%20%E0%A4%B6%E0%A4%BF%E0%A4%B0%E0%A5%8B%E0%A4%B5%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A4%82%20%E0%A4%B5%E0%A4%BF%E0%A4%A7%E0%A4%BF%E0%A4%B5%E0%A4%A6%E0%A5%8D%E0%A4%AF%E0%A5%88%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%81%20%E0%A4%9A%E0%A5%80%E0%A4%B0%E0%A5%8D%E0%A4%A3%E0%A4%AE%E0%A5%8D%E2%80%99%20%28%E0%A4%AE%E0%A5%81.%20%E0%A4%89.%20%E0%A5%A9-%E0%A5%A8-%E0%A5%A7%E0%A5%A6%29#MD_C03_S02_V10>
इति ब्रह्मविद्यासंयोगश्रवणात्, एकैव सर्वत्र ब्रह्मविद्येति, सङ्कीर्येत एष
धर्मः — न, तत्रापि एतामिति प्रकृतप्रत्यवमर्शात् ; प्रकृतत्वं च
ब्रह्मविद्यायाः ग्रन्थविशेषापेक्षम् — इति ग्रन्थविशेषसंयोग्येव एष धर्मः ।
सववच्च तन्नियम इति निदर्शननिर्देशः — यथा च सवाः सप्त सौर्यादयः
शतौदनपर्यन्ताः वेदान्तरोदितत्रेताग्न्यनभिसम्बन्धात्
आथर्वणोदितैकाग्न्यभिसम्बन्धाच्च आथर्वणिकानामेव नियम्यन्ते, तथैव अयमपि धर्मः
स्वाध्यायविशेषसम्बन्धात् तत्रैव नियम्यते । तस्मादप्यनवद्यं विद्यैकत्वम् ॥ ३
॥


On Mon, Aug 25, 2014 at 11:49 AM, Jaldhar H. Vyas via Advaita-l <
advaita-l at lists.advaita-vedanta.org> wrote:

> Animesh, here is a question for you.  As you know one of the principal
> upanishads, the munDakopaniShad belongs to the Atharvaveda. Shankaracharya
> explains (bhashya on 3.2.10) that this was was taught and learned by the
> shrotriyas who made agnihotra into ekAR^iShi agni and followed the
> shirovrata.  He describes this as yathA AtharvaNAnA vedavrata prasiddham
> "the well known veda vrata of the followers of Atharvaveda." Apparently
> this shirovrata involved "carrying a fire on one head" and presumably
> shaving ones head.  (The literal meaning of Mundaka is one whose head is
> shaved.)  What else can you tell us about this shirovrata?
>
> --
> Jaldhar H. Vyas <jaldhar at braincells.com>
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>



-- 
Regards

-Venkatesh


More information about the Advaita-l mailing list