[Advaita-l] asti bhAti priyaM in Drg-drsya viveka

Durga Janaswamy janaswamy2001 at hotmail.com
Fri Aug 14 23:36:36 CDT 2015


Hari Om,

Namaste.

अस्ति भाति प्रियं रुपं नम चेत्यंस पंचकम्
आद्यत्रयं ब्रह्म रुपं जगद् रुपं ततो द्वयम्
(ड्र्ग्-द्र्स्य विवेक)

asti bhAti priyaM rupaM nama chetyaMsa paMchakam
AdyatrayaM brahma rupaM jagad rupaM tato dvayam
(Drg-drsya viveka)


We know that chaitanyaM (चैतन्यं ) is not  indriya grAhya (इन्द्रिय ग्राह्य).

Then how does bhAti (in the verse) is explained?

Thank you and regards
-- durga prasad 		 	   		  


More information about the Advaita-l mailing list