[Advaita-l] Paninian grammar question on Katha II.1.1 bhashyam

Praveen R. Bhat bhatpraveen at gmail.com
Thu Jul 30 12:51:32 CDT 2015


Sorry for the oversight, I meant--

   - अद् भक्षणे + मनिँन्।


Kind rgds,
--Praveen R. Bhat
/* Through what should one know That owing to which all this is known!
[Br.Up. 4.5.15] */

2015-07-30 23:18 GMT+05:30 Praveen R. Bhat <bhatpraveen at gmail.com>:

> Namaste all,
>
> Bhagavatpadacharya quotes लिङ्गपुराणः in the context of the Katha II.1.1
> mantra to justify that the रूढ्यार्थः as well as व्युत्पत्त्यार्थः of the
> word आत्मा (आत्मन्) is प्रत्यक्।
>
> ‘यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह । यच्चास्य सन्ततो
> भावयस्तस्मादात्मेति कीर्त्यते’ ; इत्यात्मशब्दव्युत्पत्तिस्मरणात् ।
>
>    - आप् व्याप्तौ + मनिँन्।
>    - आ + दा दाने + मनिँन् ।
>    - अत् भक्षणे + मनिँन्।
>    - अत् सातत्य-गमने + मनिँन्। अतति सातत्येन गच्छति, इति आत्मा।
>
> Out of the four धातुs, only the last derivation seems to be clear to me by
>
>    - उणादिसूत्र ~४.१५४-- सातिभ्याम् मनिँन् मनिँणौ।
>    - ७.२.११६ अत उपधायाः (वृद्धिः)।
>
> Is there any better way for the रूपसिद्धिः of first three derivations
> other than बहुलम् by the following?
>
>    - उणादिसूत्र ~४.१४८ सर्वधातुभ्यः मनिन्।
>    - ३.३.१ उणादयो बहुलम्।
>
>
> Thanks much,
> --Praveen R. Bhat
> /* Through what should one know That owing to which all this is known!
> [Br.Up. 4.5.15] */
>


More information about the Advaita-l mailing list