[Advaita-l] Queries on size of yagnyopavItaM

Animesh darkdevil114 at rocketmail.com
Fri May 8 14:21:16 CDT 2015


SrI mAtre namaH 

Namaste ,

In mAtrikAbheda tantra ( 11 th patala ) I found some verses describing different size of yagnyopavItaM for four vedas .

श्रीचण्डिकोवाच  

यज्ञसूत्रधारणेन भूपूज्यो नात्र संशयः /
इदानीं यज्ञसूत्रस्य विधानं मयि कथ्यताम् // 

श्रीशंकर उवाच /

यज्ञसूत्रस्य यन्मानं तच्छृणुष्व वरानने /
ऋग्वेदी धारयेत् सूत्रं नाभेर्ऊर्ध्वं स्तनाद् अधः // 

यजुषां सूत्रमानं हि आश्चर्यं शैलजे परम् /
बाहुमूलप्रमाणेन यज्ञसूत्रं द्विजातिभिः /
धारणीयं प्रयत्नेन नान्यद्दैर्घ्यं कदाचन // 
सामगस्य यज्ञसूत्रं त्रिविधं वरवर्णिनि /
ब्रह्मरन्ध्रान्नाभिदेशपर्यन्तं यज्ञसूत्रकम् // 
अथवापि च ग्रीवायाम् आरोप्य नाभिं संस्पृशेत् /
तस्मात् पृष्ठान् मेरुदण्डपर्यन्तं यज्ञसूत्रकम् // 
अथवा परमेशानि प्रकारान्तरकं शृणु /
ग्रीवाया दक्षिणाङ्गुष्ठपर्यन्तं यज्ञसूत्रकम् // 

अथर्वो (अथर्वी) धारयेद्यज्ञसूत्रं परममोहनम् /
आज्ञाचक्रान्नाभिदेशपर्यन्त यज्ञसूत्रकम्ं // .
अथवा धारयेत्सूत्रं यत्नेन यजुषां मतम् /
अथवा धारयेत्सूत्रं सामगस्य प्रमाणतः // 

एतत्संकेतम् अज्ञात्वा यः कुर्यात्सूत्रधारणम् /
स चण्डालसमो देवि यदि व्याससमो भवेत् // 
My queries  are 
1) Do present day brahmans belonging to different vedas wear different size yagnopavitam ?
( In north India generally all brahmins wear bAhUmula size yagnopavita i.e.
Length of ' from shoulder to right hip' , Do south Indian brahmins belonging to different vedas follow such practice of wearing yagnopavitam of different size according to respective veda .? )
2) If not than can I or any person( with appropriate prayachittaM of krichha traya having samakalpa vAkya 'स्वशाखोक्तमानानुसारेण यज्ञसूत्र धारण अकर्तव्य प्रायश्चितार्थं कृछ्छ त्रयं करिष्ये ') shold wear the yagnyopavita of his respective veda ?

Regards
Animesh 


More information about the Advaita-l mailing list