[Advaita-l] mAya and avidyA are not synonyms

Ravi Kiran ravikiranm108 at gmail.com
Tue Dec 13 11:09:36 CST 2016


praNAms Sri Bhaskarji
>
> On Tue, Dec 13, 2016 at 2:39 PM, Bhaskar YR <bhaskar.yr at in.abb.com> wrote:
>
>> praNAms Sri Ravikiran prabhuji
>>
>> Hare Krishna
>>
>>
>>
>> I have already taken this reference at the end of my mail.  Here is what
>> I have said at the end :
>>
>>
>>
>> //quote//
>>
>>
>>
>> One cannot illogically compare these different aspect as one and the same
>> just  going by eka vAkya of bhAshyakAra where he asserts : avidyAtmikA hi
>> beeja shaktiH avyakta pada nirdeshya.
>>
>>
>>
>> // unquote //
>>
>>
>>
>>
>>
>
> As I understand, in the bhAshya , at some places, where vyavahArika satta
> ( upAdhi bEdha) is accepted, there is mention of Isvara mAya sRsti and
> jIva's samsAra due to avidya ..( which you are highlighting above)
>
> At certain other places, where chaitanya adhistitha sRsti  is mentioned,
> there is reference to avidyA kalpita
>
>
> Bri.Up. bhAshya - 1.4.10
>
> भवत्येवं नाविद्याकर्तृ भ्रान्तं च ब्रह्म । किन्तु नैव अब्रह्म *अविद्यकर्ता
> चेतनो* भ्रान्तोऽन्य इष्यते —
>
> it is not admitted that there is any other conscious entity but Brahman
> which is the author of ignorance or subject to error.
>
>
> Bri.Up. bhAshya - 2.5.15
>
> तद्यथा रथनाभौ च रथनेमौ चाराः सर्वे समर्पिता इति, प्रसिद्धोऽर्थः, एवमेव
> अस्मिन् आत्मनि परमात्मभूते ब्रह्मविदि सर्वाणि भूतानि
> ब्रह्मादिस्तम्बपर्यन्तानि सर्वे देवाः अग्न्यादयः सर्वे लोकाः भूरादयः सर्वे
> प्राणाः वागादयः सर्व एत आत्मानो जलचन्द्रवत् प्रतिशरीरानुप्रवेशिनः
> *अविद्याकल्पिताः*
>
> सर्वं जगत् अस्मिन्समर्पितम् । यदुक्तम्, ब्रह्मवित् वामदेवः प्रतिपेदे — अहं
> मनुरभवं सूर्यश्चेति, स एष सर्वात्मभावो व्याख्यातः
>
> BSB -- आरम्भणाधिकरणम्
>
> *सर्वज्ञस्येश्वरस्यात्मभूते इवाविद्याकल्पिते नामरूपे*
> तत्त्वान्यत्वाभ्यामनिर्वचनीये संसारप्रपञ्चबीजभूते सर्वज्ञस्येश्वरस्य
> मायाशक्तिः प्रकृतिरिति च श्रुतिस्मृत्योरभिलप्येते ;
>
>
> BSB - श्रुतेस्तु शब्दमूलत्वात्
>
> *अविद्याकल्पितेन* च नामरूपलक्षणेन रूपभेदेन *व्याकृताव्याकृतात्मकेन*
> तत्त्वान्यत्वाभ्यामनिर्वचनीयेन ब्रह्म परिणामादिसर्वव्यवहारास्पदत्वं
> प्रतिपद्यते
>
>
> Since our viewpoints differ, I would stop here.
>
>
>>
>> BSB - आरम्भणाधिकरणम्
>> अविद्यात्मकनामरूपबीजव्याकरणापेक्षत्वात्सर्वज्ञत्वस्य । ‘तस्माद्वा
>> एतस्मादात्मन आकाशः सम्भूतः’ (तै. उ. २-१-१)
>> <http://advaitasharada.sringeri.net/php/format.php?bhashya=Taitiriya&page=02&hval=%E2%80%98%E0%A4%A4%E0%A4%B8%E0%A5%8D%E0%A4%AE%E0%A4%BE%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BE%20%E0%A4%8F%E0%A4%A4%E0%A4%B8%E0%A5%8D%E0%A4%AE%E0%A4%BE%E0%A4%A6%E0%A4%BE%E0%A4%A4%E0%A5%8D%E0%A4%AE%E0%A4%A8%20%E0%A4%86%E0%A4%95%E0%A4%BE%E0%A4%B6%E0%A4%83%20%E0%A4%B8%E0%A4%AE%E0%A5%8D%E0%A4%AD%E0%A5%82%E0%A4%A4%E0%A4%83%E2%80%99%20%28%E0%A4%A4%E0%A5%88.%20%E0%A4%89.%20%E0%A5%A8-%E0%A5%A7-%E0%A5%A7%29#T_C02_S01_V01>
>> इत्यादिवाक्येभ्यः नित्यशुद्धबुद्धमुक्तस्वरूपात्स
>> र्वज्ञात्सर्वशक्तेरीश्वराज्जगज्जनिस्थितिप्रलयाः
>>
>>
>>
>
>


More information about the Advaita-l mailing list